大正新脩大藏經第 54 冊 No. 2135 梵語雜名   No. 2135 梵語雜名   翻經大德兼翰林待詔光定寺歸茲國沙門 禮言集   睿山沙門 真源較   有情身分   天 泥𭌯又素羅 deva蒪sura   人 摩拏史也(二合)又娜羅 manuṣya蒪nara   眾 誐儞難又若曩 ganiṇaṃ蒪jana   肉 麼娑 maṅsa   皮 折[口*束*頁]麼 carmma   血 嚕地羅 rudhira   膿 布野 puya   筋 薩曩庾 sanayu   骨 阿悉地儞 asthini   髓 末熱𭦲 majja   毛 嚕(去)(引)忙 ruma   唾 施𭐘(二合)史也[□@審]忙 sreṣyama   脂 謎娜 mena   脈 始羅 泥茗 sirā neme   糞 戍娜 śuna   尿 母怛羅(二合) mutra   精 戍訖攞 śukra   面 母騫 mukhaṃ   頭 麼(引)薩頗 māsphā   頂 始囉 śira   額 囉邏吒 raraṭa   臂 部(引)喏 bhūja   咽 儗里幡 griva   喉 揭拏(入)咤 gaṇaṭṭa   眼 斫乞芻又泥呍嚕又阿魯者迦 cakṣunetro蒪arucaka   眼睫 斫乞芻鉢怛羅 cakṣupatra   耳 羯[口*束*頁]拏又喝叻娜又述嚕怛羅 karṇakarṇa蒪śrūtra   聾 阿波曳 apaye   鼻 竭囉(引)拏 karāṇa   口 歿地 mudhi   舌 爾賀𭌯(二合)(縛字(無可反)) jihva   齒 娜多(去)(重) data   牙 能瑟吒囉(三合) daṃṣṭra   頂 秫遮 śuca   心 紇哩(二合)娜耶 hṛdaya   腎 物力迦 vṛka   胸 污若(引) uja   肋 鉢[口*束*頁]室𭌯 pāraśva   肚 污娜(引)羅 udāra   脇 迦車(上) kacha   脊 爾哩瑟咤 jiriṣṭa   肩 薩迦捺𭌯 skadava   腰 迦智 kaṭi   髁骨 嚩娑底 vasati   腿䏶 烏嚧 uru   爪 那佉 nakha   膝 惹拏 jaḍa   足 播(引)娜 pānda   腕 穰迦又設儞尾 jadghā蒪śanivi   膊 哳吒伽 caṭaga   胯 阿縛(入)薩多 avasata   股 麼虎 臂也 vahu   手 賀薩多(二合)末喇麼若嚕 hasta   手掌 迦薩多怛羅 hastatra   指 阿遇(上)里 aguḷli   胸 末喇麼又惹嚕 marma蒪jaru   指節 遏戍(上)里鉢羅靺多負勃嚕忙 agulipravartta   脣 污瑟姹 uṣṭa   鬚 麼輸(去)(引) maśo   腿   膓 烏娜羅 udra   背 鉢叻瑟吒 pṛṣṭa   髮 計戍儞 keśuni   髮 主拏(去) cuṇa   髮 𭌯(無可反)攞 vala   生交 央伽社多 aṅgajata   身 捨哩(引)囉又迦也 śarira蒪kaya   體 摩耶 maya   者 鉢捨也 paśaya   見 但叻瑟咤又捺羅揭史也 tṛṣṭa蒪drakaṣya   踝   命 戍尾單 jivitaṃ   [脟-寸+(缶-午+干)] 折日迦 cajika   色 路(去)(引)波 ropa   大 韈拏 varṇa   力 末麗曩 valena   護 娑紇唎 skṛ   小 韈拏攞 varṇala   大 摩訶 mahā   像 鉢羅底麼 pratima   長 泥(去)(引)伽 degha   短 賀羅薩者 hrasaca   同 娑四多又覩里也 turya   異 鉢叻他(上)迦 pṛthak   厚 伽曩 ghana   單 翳迦補咤 ekapūṭa   卷 吠瑟致多 veṣṭita   舒 鉢囉捨哩也 prasarya   曲 烏日樗(癡矩反) ujiṭhu   正 鉢囉瑟咤 praṣṭa   邪 鉢闥也 paddhaya   高 烏遮 uca   凹 爾麼嚩(無可反) jimava   平 娑麼(亦是等) spa   凸 析柱(尼古反)攞 caṭula   蔓 羅儒(去) rajo   薄 鉢囉舍 praśa   圓 鉢哩曼拏攞又嚩㗚覩攞 pṛmaṇḍalavaritura   滿 布喇喃 pūraṇaṃ   方 析覩哩罽拏又阿泥攞 caturikeṇaadela   廣 吠補里也 vipuriya   相 攞乞尖拏 lakṣaṇa   好 枳囉拏吠也 kiraṇaveya   端正 勢嚩(無可反)又鉢羅娑地迦 seva蒪prasādika   醜 阿勢嚩曩又訥唎縛喇喃 asevanadurvarṇaṃ   垢 麼(上)(引)攞 mara   翳 底(丁以反)若羅 tijara   淨 儞莾攞 jimala   淨 戍者又戍儞第又戍地 śuca蒪śuddhe蒪śudvi   無垢 尾麼攞 vimara   色 娜羅 彩色之類 dara   碧 阿迦捨 akāśa   青 𩕳(引)攞 naira   黃 辟多攞又半豆盧 mitala蒪paṃdrū   赤 曷囉迦多 rakata   赤 路(引)呬(上)多 rohita   紅 矩素[□@薩]婆(上) kusubha   白 室制多 ścata   黑 訖哩(二合)史拏(二合)又迦攞 kriṣṇa蒪kara   惡色 納羅嚩喇拏 durva   色 嚩囉拏 varaṇa   好色 素囉囉拏 suvaraṇa   綠 播(引)攞(引)舍 palaśa   紫 乳(而住反)耄羅婆 juburabha   影 車夜耶 chaya   填 地指多 dhicita   拭 本齒娜 pucchida   耕 賀囉 hara   種 嗢嚕比哆 urumita   畔 麼拏 maṇa   畝 紇麗怛囉亦田也 kṣatra   塗 禮跛 lema   錯問 薩吠賀吉底(二合) savekti   麤 薩普攞 sphala   細 薩呬拏 ahiṇa   耳 羯㗚拏 karṇa   聽 室哩女(而住反)又室羅縛拏 śrīṇu蒪śrava   ṇa觀 嚩路迦耶 valokaya   聞 輸(上)曩 śuna   聲 施物駄(二合) śavda   響 鉢羅底輸(上)多迦薩嚩羅 pratiśutakasvara   見 捺喇捨曩又嚩捨也 draśana蒪vaśaya   言 韈折娜 vacaṇa   語 嚩(無可反)拏 vaṇa   應 鉢羅底喻多 pratyuta   語 阿(引)攞波門(俓)答    說 泥(去)賒哆又婆史多 deśata蒪bhaṣita   勅 阿吉孃 a   奏 尾吉孃波底 vipati   講 尾也企也曩 vyakhyana   論 嚩戍曩 vaśuna   一邊 翳咤迦(又云偏也) eṭaka   聽許 阿拏日喏哆 aṇajijata   讚 戍怛羅 śutra   詠 薩哆嚩 stava   歌 捨(引)以 gāyi   歌 捨(引)駄嚩(無可反) śādhava   笑 賀娑也又賀𭇟多 hasaya蒪hasita   哭 [口*束*頁](去)縛 rava   啼哭 嚕娜底 rudati   吉 (如下)   凶 (如下)   𠮧 卜迦(去)𭐘 muḥkale   嗹 㗚他(去)尾地 rthavidhi   𡄇 迦(去)(引)娑 kāda   鼻 (如前)   獨 迦嚩嚂 kavalaṃ   偏 (如前已有)   嗅 蘇(上)娜舍(二合) sudśa   氣 臭氣之類誐駄 gandha   名聞 耶舍 yaśa   臭 納誐馱 dugandha   香 素誐駄 sugandha   舌 (如前)   飢 素覩乞史娜又紇數馱 stukṣida蒪kṣudha   飽 阿捨拏 aśaṇa   喫 地娜又蒲喏娜 dhida蒪pūjada   飲 比縛 piva   嚼 析喇嚩 carva   啗 阿薩駄訶 aśadaha   味 羅娑 rasa   羹 麼叻瑟姹 mṛṣṭa   噉 佉馱耶 khadaya   癭 訖㗚捨 kriśa   肥 母吒吒 moṭṭa   瘦   樂 素佉 sukha   苦 納佉 duḥkha   始 阿怛多 a   終 阿娜比 adapi   甜 麼度囉 madhura   苦 底訖多(二合) tikta   辛 迦柱迦 kaṭuka   嫌 乳遇(上)鉢多 jugupta   酢 阿銘攞 amela   喧   靜 舍底 śanti   渴 涅哩(二合)始 dṛśi   身 迦(去)(引)野 kāya   酌 捺喇地 dardhi   斟 折吒補迦 caṭapūka   觸 薩婆羅奢(二合) svarśa   著 攞輸 laśu   封 母捺羅(亦印也) mudra   持 駄𭋱又駄羅 dhare蒪dharaḥ   堀 涅蘇達彌 nirsudami   打 比嶶(而上反) pi   駈使 揭刺麼迦羅 karmmakara   執 旨麼𭐘羅訶 vimaleraha   研 設始 śaśi   破 薜陀又朅拏 bhidha蒪kaṇa   縛 畔陀 bandha   牢 頴施也又涅鞞達儞 yeśya蒪nirbidhani   押 比始 piśi   推 儞瑟迦悉多 diṣikasta   移 散柘羅 saṃcāra   打碎 畔闍 varja   擊 跛羅訶儞 prahadi   吹 布囉以 purayi   殺 鉢囉拏底 praṇati   打 賀曩 hana   燒 諾賀 daha   煮 跛者抳 pacaṇi   破 (前已有之)   斷 吒捺娜儞底 ṭadananiti   施設 鉢羅駄曩比也帝 pradanapyata   縛 滿駄又縛訶 bandha蒪vaha   放 弭里又誐車底 mṛ蒪gachati   痛 戍攞 śula   滅 尾娜捨 vidaśa   可 阿縛悉衍 avasyaṃ   助 娑訶也 sahaya   脩造 喻馹曩 yujina   護 跛攞 pala   世 路迦 ruka   快 素悌 sudhe   暖 烏瑟拏(二合) uṣṇa   寒 世多 śeta   勢 嗢訶可又捺沙訶 uhaha蒪daṣaha   力 麼攞 bala   弱 納喇麼羅 duravala   熱 馹嚩囉 jvala   生   熟 鉢訖縛 pakṣa   癢 迦拏姹(二合)迦 kaṇṭaka   病 弭也(引)地 myādhi   差 薩者(二合)悉底(二合) stasti   瘡 瑟車 ṣi   養 跛里嚩羅 paripāra   務 迦羅抳 karaṇi   坐 妹(無背反)捨又儞沙儞也 maiśa蒪niṣadya   起 烏怛他(二合) utta   臥 勢耶 śeya   敬 麌嚕 guru   合掌 建捨諾佶指 kaṃśadakṣi   合十指 沙禪里 ṣajaṃri   馳 喏嚩 java   隨 努揭哆 nugata   行 薩怛麼又阿柘囉 satama蒪acara   走 駄(引)嚩 dhāva   住 底瑟吒(二合)又悉地哆 tiṣṭa蒪sthita   禮 末捺南又末儞弟(古言和南) vadanaṃvande   得 鉢羅鉢多 prapta   德 麌囔 guṇa   立 烏設囉(二合)掣 uśracche   在   位 阿掣 acche   催 始佉覽 śighraṃ   策 野曩(亦乘也) yana   取 疑叨訖囔 gṛhṇa   往 夜底 yati   遣 散畢禮史哆 saṃpreṣita   能 設枳也 śakya   去 誐車又誐哆 gaccha蒪gata   來 阿誐車又阿誐哆 agaccha蒪agata   問 鉢哩(二合)車茗 pṛchame   相向 毘目佉 vimukha   親 於也補多賜 bhūtasi   等 素者 suca   對面 阿毘目地 avimuddhi   何處去 計拏羅誐車栖 keṇaragachase   彼去 怛栖誐車銘 tasegachame   流 窣嚕哆 srota   散 尾鉢囉枳喇曩 viprakrana   落 跛底哆 patita   浮 鉢攞嚩 prava   此 翳賀又翳難又翳哆 eha蒪enaṃ蒪eta   處 薩他多 sathata   方 泥捨又素儞厥數 deśa蒪sunikṣu   名 娜麼 nama   行 薩迦羅 skara   積 句吒 kuṭa   [日*下] 阿儞始 adiśi   歸 捨羅曩 śaraṇaṃ   逆 誐訶捨嚕 gahaśaru   順 阿都路麼 atuloma   國 尾沙野 viṣaya   急 始竭藍 śighraṃ   緩 尾娑悌(引) visadhe   如 跛他(去)又也儞 patha蒪yani   聚 散伽哆 suṃghata   散 (前已有)   滅 (前有之)   乏 戍多 śuta   息 尾戍麼 viśuma   東 布㗚嚩 purva   內 毘也捺哆覽 vyadatraṃ   外 嚩呬喇駄 vahirdha   無始 阿努婆嚩底 anubhavati   初 阿儞 adi   南 捺乞史(二合)拏 dakṣaṇa   西 跛室制麼 paśvema   北 烏多羅 uttara   上 烏波羅又嗢𡀔喇駄縛 upara蒪uloraddha   下 係瑟姹(二合)麼 heṣṭama   中 寧𠆙也 nedhyaya   間 阿娜(重)羅 addara   寬 尾悉底(二合)㗚拏(二合) vistirṇa   窄 糝但質多 santacitta   廣 尾布羅 vipura   普 娑末捺哆 samantata   遠 弩羅 dūra   近 薩銘波又阿薩儞泥 samepa蒪asanine   深 儼毘羅玉𠰘也 gambhīraguhya   到 糝鉢羅(二合)(引)波多(二合) saṃprāpta   不到 那三(去)鉢羅(二合)波多 nasaṃprāpta   步 跛娜 pada   未到 那怛(引)縛三(去)鉢羅波多 natāvasaṃprapta   上馬 阿濕縛(二合)烏迦羅 aśvaūkara   下馬 阿濕縛(二合)烏娜(引) aśvaudāra   入 鉢羅(二合)尾捨 praviśa   出 儞迦羅 nikkara   送 鉢禮沙也 pareṣaya   迎 鉢囉底喻捺誐麼曩 pratyudaśamana   喚 阿麼怛羅曩 amatrana   招 茗捺哆 medata   追 阿羯㗚史哆 akarṣita   心 指多 citta   意 麼那 mana   思 指底 citta   現 素儞刺麼攬 suniramalaṃ   命 呼命也鉢羅曩 prana   隨 娑佉也 sakhaya   記 薩沒里(二合)底(亦念也) samṛti   念 娑麼(二合)囉 smara   思 母喇佉 murkha   智 日若曩 jñāna   忘 尾娑麼(二合)羅 vismara   知 惹儞又云喏哆 jini蒪jata   識 婆哩惹儞 bharijani   苦 諾佉 duḥkha   能知 曩喏娜底 najñāti   極 素率𭌎 susto   何知 吉惹儞 kijani   不知 那惹儞 najani   貪 囉(引)誐 rāga   煩惱 吉𭐘捨 kleśa   嗔 泥沙又嚕瑟吒又訖羅駄 deṣa蒪rūṣṭa蒪kradha   癡 謨賀又怛叻瑟曩 moha蒪tṛ   信 室唎儞弟 śrīddho   受 壹瑟吒 iṣṭa   喜 那史吒(二合) naṣṭa   愧 末毘也曩 mavyana   吉 戍麼 śuma   凶 戍婆 śubha   悲 跛哩泥嚩 pṛdeva   惱 儞尾[(薩-文+(立-一))/木]曩 nivigana   哀 嚕娜曩 rudana   賭 瑟室也    苦 努企哆 dukhita   樂 蘇吉施羅 sukhiśra   憂 戍迦 śuka   嗔 迦史吒 kaṣṭa   怒 計陀 kedha   不善 阿迦里也曩又阿娑度 akaryanaasadhu   善 迦里也 karya   好 主乞史 cukṣi   玅 曼乳 maṃju   惡 尾嚕又怒瑟吒 viru蒪duṣṭa   是 戶底又婆縛底又翳嚩 huti蒪bhavati蒪eva   不是 那戶底 nahuti   命 喏嚩 jva   解脫 木底 mukti   暴惡 鉢囉戰拏 pracaṇḍa   福 補哦曳 pūṇye   禍 比怛囉 pitra   如此 翳舍 eśa   不如此 那翳舍 naeśa   願 嚩囉又鉢羅抳 vara蒪praṇi   得 鉢囉鉢底 prapati   不得 阿鉢羅鉢底 aprapati   慳 母履衍 murye   欲 剌者 raca   須 鉢囉(二合)庾(引)惹那 prayojana   聰明 波尼多 paṇita   必 阿嚩羅悉也 avarasya   睡 捨以哆 śayita   患 羅婆史吒(二合) rabhaṣṭa   畏 婆野又嚩地也 bhaya蒪vadhya   驚 那羅(二合)娑 nrasa   和合 尾也密室羅 vyamiśra   唯獨 迦縛里衍 kavaliyaṃ   罪 播半憍末陀 pāpakaumardha   姪 梅土曩 maiṇḍana   勤 尾唎也 virya   [口*娕*頁] 阿(引)攞娑也 ālasya   法 達麼 dharmma   恩 烏跛迦 upaka   活 爾嚩 jva   毒 尾沙 viṣa   業 羯麼 karmma   作 羯𭋱曩 karena   何作 計羯𭋱 kekare   所作事 羯唎尼也 kariṇya   傳 散泥捨 saṃdeśa   矝 迦嚕抳也(亦悲也) karuṇya   愛 鉢也 pṛya   事 迦他 katha   真 娑怛哩 satri   妄 沒哩沙 mṛṣa   有 阿悉底 asti   無 那(引)悉地 nāsti   常 儞怛也 ditya   無常 阿儞怛也 aditya   盡 訖沙也 kṣaya   無著 曩攞日喏 nalajñā   無耻 悉瑟吒播 siṣṭapa   無慚 阿紇里 ahrī   無愧 阿努波耶 anupya   慢   撿挍 誐吠史 gaveṣi   求 麼誐 maga   我 麼麼 mama   汝 怛嚩又悉怛縛又怛縛也 tva蒪sitva蒪tvayā   委寄 毘輸嚩娑儞覩 viśuvasanitu   乞 毘厥數迦 bhikṣuka   我許 麼銘羅 mamera   彼許 怛娑計(二合)羅 taskera   強 嚩攞 vara   劣 薩縛刺跛 svalapa   羸 納喇嚩攞 durvala   自 阿波拏又阿怛麼 apaṇa蒪atma   他人 波(引)羅麼拏史也 pāramanuṣya   數 誐抳多 gaṇita   算 比拏多 piṇata   幾 計底(丁以反) keti   各各 薩嚩迦薩嚩迦 svaka揨   限 鉢縛(二合)麼(引)拏 pvamāṇa   最初 鉢羅他門 prathamuṃ   盡 訖叉庾  kṣayu   全 阿羅駄(二合)(引) ardvā   欠 奧拏 oṇa   單 計攞嚩 kelava   雙 瘦誐攞 yugara   一 翳迦 eka   二 那尾底 niviti   三 咥哩(二合)拏 triṇa   四 折怛嚩(二合)哩 catvari   五 半者 paṃca   六 殺瑟吒又殺吒哆 ṣaṣṭa蒪ṣaṭata   七 䬃鉢多 sapta   八 阿史吒(二合) aṣṭa   九 那嚩 nava   十 捺捨 daśa   十一 翳迦捺舍 ekadaśa   十二 娜縛(二合)捺舍 ddhadaśa   十三 那羅庾捺舍 narayudaśa   十四 折覩羅(二合)捺舍 catradaśa   十五 半者捺舍 paṃcadaśa   十六 數捺舍 ṣudaśa   十七 䬃鉢多捺舍 saptadaśa   十八 阿史吒(二合)捺舍 aṣṭadaśa   十九 翳俱(引)拏尾舍 ekoṇaviśa   二十 尾舍 viśa   廿一 翳迦(引)尾舍 ekaviśa   廿二 那縛(二合)尾舍 ddhaviśa   廿三 怛羅(二合)庾(引)尾舍 trayuviśa   廿四 折都栗尾(二合)舍 catṛviśa   廿五 半者尾舍 paṃcaviśa   廿六 稍尾舍 ṣaviśa   廿七 䬃鉢多尾舍 saptaviśa   廿八 阿史吒尾舍 aṣṭaviśa   廿九 翳罽拏那(四十二合)舍 ekeṇaśa   三十 咥哩(二合)舍 triśa   四十 者怛嚩(二合)哩舍 catvariśa   五十 波娜縛(二合)(引)舍 pandhaśa   六十 𭣫瑟耻(二合) ṣaṣṭi   七十 䬃鉢多底 saptati   八十 阿勢底 aṣeti   九十 那縛底或曩縛底也 navatinavatya   九十五 加半遮 kapaṃca   一百 設底或設多或設帝 śatiśataśate   一千 娑賀娑羅 sahasra   十萬 攞乞史(二合)億也 rakṣi   一萬 跛麼儞又鉢羅陛娜 pamani蒪prabhena   千萬 句𦙠 kuṭi   八千 麼瑟吒娑訶薩羅 maṣṭasahasra   八萬四千 折覩羅(四)阿始底(八十)娑訶薩羅(千) catoraaṣitisahasra   十九千 曩嚩(九)始底(十)娑訶薩羅(千) navaṣitisahasra   十二百 捺嚩(二合)那捨捨多(一千二百也) dvādaśaśata   二萬 娜嚩尾捨底娜娑訶薩羅 navaviśatinasahasra   八十千 麼瑟吒娑訶薩羅 maṣṭasahasra   四八四 折覩室者覩 catuścatu   三八四 咥哩柘覩 tricatu   八萬四千 析覩羅悉底娑訶薩羅 caturaṣitisahasra   三七 咥哩䬃鉢多 trisapta   福 本𦙠 puṇya   功德 麌曩 guṇa   富 伊濕嚩(二合)囉 iśvara   貧 娜哩捺羅(二合) daridra   多 縛戶儞 vahuni   少 阿臘麼 alama   分 賀(引)誐 hāga   秤 捺覩攞 datula   兩 波羅 pira   肘 賀薩多 hasta   斛 句賀 kuha   斤 鉢羅(二合)薩他 prastha   升 加嚩制又鉢囉薩他 kavace蒪prastha   重 誐嚕 garu   輕 攞戶又攞具 lahu蒪laghu   斗 阿頗迦 āphaka   買 吉里(二合)野 kriya   賣 尾吉哩(二合)耶 vikriya   與 娜儞耶 dadya   與儞 那嚩底 davati   與儞 泥徒 dedo   與我 泥茗 deme   取 𭋱娜又疑叻訖曩 rada蒪gṛhṇa   得 羅嚩駄(二合)又婆嚩都又駄婆吠又鉢羅補迦 ravda蒪bhavatu蒪dhabhave蒪prapūka   失 那史也吒 daṣyaṭa   貨 妹攞鉢哆 mailapta   奪 賀囉 hara   賊 制囉 cera   盜 布始多 puṣita   雇 勃叻哆迦 bhṛtaka   財 阿㗚他 artha   物 縛薩覩(二合)(亦方也) vasto   絹 鉢吒 paṭṭa   白疊 却波(引)薩 karpāsa   布 網誐 maṅga   布 他者拏 thacaṇa   絲 鉢吒蘇覩 paṭṭasutu   錦 指怛囉(二合) citra   繡 素指迦喇麼 sucikarmma   綾 鉢吒(二合)(上)誐 paṭṭaga   綿 迦指 kaci   裁 迦畢比哆 kapipita   衣 縛娑怛囉(二合) vasatra   針 蘇指 suci   縫 徙縛(引)尾 saivabi   寶 囉怛那(二合) ratna   金 素(引)嚩哩拏 suvarṇa   銀 嚕比也 rupya   銅 多(引)麼囉(二合) tāmra   鍮石 里底(丁以反) riti   金鐵 總名路賀 roha   鐵 阿野娑 ayasa   賓鐵 比拏 piṇa   真珠 目迦底(二合) mukti   頗梨 薩頗置迦 sphaṭika   瑠璃 吠努(尼古反)璃野 vaiṇuriya   金剛 縛日羅(二合) vajra   金鐵 寗曩(引)羅 nenāra   貝錢 劫縛(二合)拏 kvaṇa   錢 波拏 paṇa   將去 寧那 nena   將來 阿(引)儞 sādi   幾價 計底慕攞 ketimula   賤 三(去)麼囉誐(二合) samargha   貴 麼賀麼(上)誐 mahāmaga   食 阿(引)賀羅 āhara   飲 薄羯多 pakata   羹 帶麼泥 tevaṇe   飲 播曩迦 panaka   酒 蘇羅又昧娜也 sura蒪medya   油 帝攞 tela   餅 滿拏 maṇḍa   粥 辟爾 mini   臛 捺羅嚩 drava   鹽 路拏 loṇa   鹽 羅嚩拏 lavaṇa   美 沒叻瑟吒 mṛṣṭa   蘇 伽里(二合)多 ghṛta   酪 娜地 dadhi   蜜 度麼 dhuma   栗 畢哩孕遇 pṛyaṃgu   醋 主訖迦 cukika   米 照(引)攞 cola   乳 吉史羅 kṣira   米 怛怒(尼古反)羅 tanura   麵 迦抳迦 kaṇika   麵 阿(引)吒 āṭa   喜團 攞覩迦 latuka   大麥 耶縛 yava   小麥 遇度麼 gudhuma   小豆 母誐 muga   豆 麼史(引) maṣī   大豆 矩攞他 kulatha   漿 建旨迦 kacika   稻 舍(引)理 śāri   菜 舍(引)佉麼 śākama   蘿蔔 畒羅 mura   菲 櫱哩惹曩 gṛjana   親 羅他(引) rthā   怨 娑訥嚕 śatro   童 矩麼羅 kumara   女人 悉咥哩 strī   童女 矩麼哩 kumari   丈夫 布嚕沙 purūṣa   閹人 舍拏 śaṇa   婦女 麼𠰘理 mahla   閹 捺本娑迦 dapūṃska   小兒 娜(引)囉迦 nāraka   女子 娜(引)哩迦 nārika   母 莾多(引) matā   父 比多(引) mitā   祖 比多(引)麼賀 pittāmahā   兒 補怛羅(二合) pūttra   女 底呬多 ktita   兄弟 婆囉(二合)(引)多 bhrata   姉妹 縛疑儞婆 vaginibha   善友 賀里也曩蜜怛羅 haryanamittra   夫 婆多(引)囉 bhatāra   婦 婆哩野(二合) bharya   婦 婆(引)庾 bhāyu   族 矩囉 kura   眷屬 跛儞嚩羅 panivara   姓 剎怛囉 kṣatra   名 曩(引)麼 nāma   商 縛抳喏 vaṇija   同伴 薩賀(引)耶 sahāya   友 密怛羅 mittra   眾會 鉢喇沙地 praṣadhi   婚 尾縛(引)賀 vivāha   媒 怒底 ḍati   女夫 惹麼(引)怛羅(二合) jamātra   奴 娜(引)娑 dāsa   婢 娜(引)枲 dāsi   師 烏波(引)儞也(二合)(和上也) upādya   弟 始史 śiṣi   主 娑縛(引)㗚多 svārta   客 阿薩覩 asatu   貴 麼訶喇伽 mahāraga   賤 娑麼喇伽 samargha   平安 俱舍羅(亦善也) kuśara   安穩 訖始(二合)麼 kṣima   吉 薩縛(二合)悉底 svasti   王 羅(引)惹 rāja   臣 跛怛哩 matri   達官 阿(引)莾底也 āmatya   大王 麼賀羅(引)惹 mahārāja   最大 麼賀 mahā   達官 三(去)麼多(去) samata   第二 三(去)滿多(重) samanta   太子 庾誐羅(引)惹 yugarāja   長者 疑叻賀鉢底 gṛhapati   舍人 滿怛𭋱 mantare   主 波底 mati   賤 注囉 cura   將軍 細曩波底軍主也 senapati   兵眾 迦怛縛(引)縛羅 katvāvara   百姓 路(引)迦 loka   吠舍 吠舍也 vaiśaya   村邑 誐囉(二合)麼 grama   戍陀 戍捺羅 śudra   宰官 泥誐麼 degama   使 度多 dhuta   大臣 麼底也 matya   官司 羅(引)惹矩羅 rājakura   戰 庾怛遮(二合) yutva   勝 儞囉爾(二合)多 jirjita   退 寧嚩栗多(二合) nevartta   寺 尾賀(引)囉 vihāra   家 阿縛捨 avaśa   天廟 泥縛矩羅 devakura   出家 波吠(引)儞野 pavaidya   俗人 誐囉娑他 garasatha   醫師 吠儞也(二合) vedya   讀 泥娑 desa   教 設娑怛羅(三合) śastra   書 補薩多(二合)迦 pustaka   句 跛娜 pabha   經 蘇怛羅 suda   義 阿囉他(二合) artha   紙 迦迦里 kakari   字 阿乞史(二合)囉 akṣira   墨 麼史 maṣi   筆 迦羅忙(半奇) karama   孝 烏播迦羅 upakara   奉事 鉢羅麼曩迦里也 pramanakariya   侍 述路迦 śoka   盡 只怛羅 citra   書疏 𭐘迦 reka   寫 理棄多 likhita   教 始乞史(二合)尾 śikṣivi   學 始乞史(二合)多 śikṣita   懷孕 誐陛㗚尼(二合) gabherṇi   生 㘃多 jata   三生 咥哩若底 trijati   婉 嚩(引)羅 vāra   老 嚩拏又惹囉 vaṇa蒪jara   病 弭也(二合)地 myadhi   差 娑縛悉底(二合) svasti   死 母娜 muda   年 縛哩史(二合) varṣi   年 薩嚩縒羅 svasara   月 莾(引)娑又戰捺羅 māsacandra   白分 戍迦攞(白)博乞史(二合)(分) śukalapakṣi   黑分 訖里(二合)史拏(二合)博乞史(分) kuṣṇapakṣi   正月 祖怛羅 cutra   二月 吠捨(引)佉 veśākha   三月 際史吒(二合) jeṣṭa   四月 阿沙(引)荼 aṣāḍha   五月 室羅(二合)縛拏 śravaṇa   六月 跋捺羅(二合)婆娜 bhandravada   七月 阿濕嚩(二合) aśva   八月 迦㗚底(二合)迦 karttika   九月 麼囉誐始羅 maragaśira   十月 布史(引) pūṣi   十一月 娑誐又麼佉 sagamakha   十二月 頗攞遇抳 phalaguṇi   春 疑哩沙 gṛṣa   春正二月 縛娑多 vasanta   三四月 訖哩(二合)史麼(二合) kṛṣma   秋 捨囉致 śaraṭi   夏五六月 縛哩沙囉(引)怛羅(二合) variṣarātra   七八月   冬九十月 呬麼多 himata   十一十二月 始始羅 śiśira   日 儞嚩沙晝也 divaaḥ   剎那 揭沙曩 kṣana   食前 布羅縛(二合)賀拏 purvahaṇa   午時 麼馱也(二合)賀拏(二合) madhyahṇa   日西已後 沙野(引)賀拏 ṣayāhaṇa   時 迦(去)攞 kāra   節 哩覩 ritu   今日 多縛儞也 tvanya   日 儞嚩 diva   昨 係爾 heni   今 阿爾 adi   明 戍以 śuyi   明日 涅務作那底曳 nimucaknatye   後分 鉢室旨半他麼 paścipaṃthma   後日 波羅戍以 praśuyi   旦 鉢羅(二合)捺哩(二合)沙 pradṛṣa   暮 尾迦攞又哆吒 vikala蒪taṭa   晝 儞嚩娑 divasaḥ   夜 囉(引)怛哩 rātri   中夜 末地也囉怛哩 maśyarattri   久 指羅 cira   災難 比拏嚩 piṇava   新 曩縛 nava   舊 布羅嚩(二合)又補囉曩 purva蒪pūrana   今 阿戶拏又阿儞也 ahuṇa蒪adya   今 三(去)鉢囉(二合)娜 saṃprada   城 曩誐囉 nagara   村 誐囉(二合)麼 grama   封 步(引)迦底(二合) bhūkti   宅 誐囉 gara   宮 補羅 pūra   門 娜縛(二合)哩 ddhari   林 嚩泥 vane   園 烏儞也(二合)(引)曩又阿羅麼(亦蒙也) udyanaarama   道 鉢娜他(二合)又末喇誐 pantha蒪marga   橋 細覩 setu   船 夜曩波怛上 yanapatra   馬車 囉他 rtha   車 舍迦他 śakatha   轝 庾誐 yuga   床 佉吒 khaṭa   座 阿(引)薩曩 āsana   井 矩波 kupa   世界 路迦馱(引)覩 rukadhātu   地 鉢里(二合)體尾又託史麼 pṛthivi   地 步(入)弭 bhumi   天神 泥縛多 devata   天宮 泥縛補羅 devapūra   虛空 阿迦(引)舍 akāśa   日 阿(引)儞底也(二合) āditya   日 蘇哩也(二合)又婆薩迦 surya蒪bhaska   月 𤊕(引)弭   寒 (前已有之)   熱 (前已有之)   月 戰捺囉(二合) candra   宿 諾察怛羅 nakṣatra   燈 儞播 dipa   星 曩(引)囉迦 nāraka   陰 車也 chaya   陽 阿路迦 aruka   月蝕 戰捺囉(二合)誐羅賀 cabhdragaraha   雲 銘伽 megha   風 婆庾 vayu   雨 縛羅底又縛紇沙底 varati蒪vakṣati   雪 係麼 kema   霜 覩沙(引)羅 tuṣāra   露 波嚕(二合)沙拏(二合) prūṣka   霞 怛(引)畒嚕拏 tāmuruṇa   虹 印捺羅馱努 ibhdradhaṇu   霓 薩嚩拏哆 蜸ṇata   電 尾儞庾(二合) vidyu   雷 誐羅惹(二合)哆 garjata   霹靂 尾女(而住反)縛吒(重) vimyuvaṭṭa   陽炎 麼(引)哩制庾 māriceyu   塵 度哩 dhṛ   塵 曪惹 raja   光明 縛婆娑 vabhasa   闇 阿吐迦(引)羅 adhukāra   水 波(引)抳 pāṇi   水 烏娜迦 udaka   氷 覩女(而柱反) tumyu   化 儞㗚咩哆 nirmeta   沫 比(去)拏 piṇa   聚 迷里 meri   散 尾鉢羅枳喇曩 viprakirana   泡 設那沒那 śanavuna   流水 縛拏播(引)泥 vaṇapāṇi   流 卒嚕哆 srāta   泉 曩尾又若囉 navijara   濁 迦沙 kaṣa   渠 鉢羅拏羅 praṇara   泉水 彥馱縛波抳 gandhavapānī   清水 鉢羅三(去)曩波(引)抳 prasanapānī   濁 攞抳怛跛抳 laṇitapānī   沙 縛嚕迦 varuka   泥 迦羅那(二合)麼 karnama   海 三(去)母捺羅(二合)娑誐羅 samudrasagara   池 布沙迦(二合)羅儞又娑羅曩 puṣkaranisrana   火 阿擬儞(二合) agni   烟 度麼 dhuma   灰 婆薩麼 bhasma   焰 阿㗚制(二合) arca   炭 阿(引)擬囉 āgira   樹 沒哩(二合)乞沙(二合) vṛkṣa   華 補逝波 puṣpa   菓 頗羅 phara   根 母攞 mula   葉 鉢怛羅 pattra   枝 舍佉 śakha   皮 縛攞迦(二合)攞 valkala   蘃 計捨羅 kesara   嶺 始佉羅 śikhara   草 誐娑 ghasa   子 尾惹 vija   山 播囉嚩(二合)多 parvata   山 擬哩 giri   野 娜縛又阿吒尾 dava蒪aṭavi   峯 矩 ku   石 世攞 sela   土 半素 paṃsu   鳥 博乞史(二合)抳 pakṣiṇi   翅 博乞史(二合) pakṣi   翅翎 博乞沙(二合)跛怛囉 pakṣipatara   尾 補㗚體(二合) purthi   熟 播(引)迦 pāka   生 阿(引)麼 āma   趣 迦也六趣也 kaya   畜生 波戍又咥哩也遇庾儞 paśu蒪triyaguyuni   象 薩悉體多(二合)又誐惹 sasthita蒪gaja   牛 陛例(二合)娜 bhreda   特牛 誐麼 gama   𤙤牛 誐尾 gabi   水牛 麼呬沙 mahiṣa   駱駝 烏瑟吒羅 uṣṭra   驢 誐囉娜又誐羅 garada蒪gara   羖羊 囉他(二合)誐攞 rthagara   白羊 謎沙 meṣa   羖羊 縛迦攞 vakara   猪 蘇迦攞 sukara   狗 俱俱囉 kukura   騾 吠娑囉 vaisara   鹿 𭭷㗚 gṛga   馬 阿濕縛 aśva   草馬 縛拏尾 vaṇabi   乘 夜曩 yana   中國 麼馱也泥舍 madhyadeśa   邊地 鉢囉(二合)底也(二合)底迦 pratyatika   邊地人 宜例車 precha   處處 薩他泥 sthane   漢國 支那泥舍 cīnadeśa   天竺國 呬怒(上)泥舍 indudeśa   波斯 波(引)囉悉 pārasi   突厥 覩嚕娑迦又誐曩 trūsakagana   胡 蘇哩 sulī   罽賓 劫比舍也 karpiśaya   吠火 覩佉羅 tukhara   龜茲 俱支曩 kucīna   于闐 矯(引)㗚多(二合)曩 korttana   吐蕃 僕吒 bhuṭa   崐崘 儞波(引)多(重)攞 jipāttala   高麗 畒俱理 mukuri   烏長 烏儞也曩 udyana   摩伽陀國 摩誐娜尾沙野 magadabiṣaya   王舍 囉惹訖哩(二合)呬 rājakṛhi   舍衛 室囉(二合)縛悉地(二合) śravasthi   迦毘羅城 迦尾攞縛娑多(二合) kabilavasta   迦閃弭 迦閃弭囉 kaśamira   京師 矩畒娜曩 kumudana   吳 播囉縛娜 paravada   蜀 阿弭里努 amṛdu   神 係縛哆 hevata   鬼 步多 bhuta   天女 泥縛迦儞也 devakanya   鬼 比舍旨 piśaci   乾闥婆 彥達闥縛 gandharva   鳩槃荼 鳩滿拏 kumbhaṇa   夜叉 藥乞叉 yakṣa   羅剎 羅(引)察婆 rākṣa   阿修羅 阿素洛 asura   富單那 布單那 pūtaya   迦吒富單那 迦吒布單那 kaṭapū   緊那羅   摩睺羅伽 摩護羅誐 mahoraga   迦婁羅 [(薩-文+(立-一))/木]嚕拏 garuṇa   仙 哩始 riṣi   獸 沒里(二合)誐 mṛga   師子 枲伽 sīgha   虎 弭也(二合)竭囉 vyakara   鹿 捨麼攞 śamala   狼 嚕賀 ruha   犲 哩乞沙(二合) rikṣa   狗 指怛羅(二合) citra   兔 始始迦 ṣiṣika   鼠 母蔗迦 muṣaka   兇狼 曩矩攞 nakura   麝 迦薩吐(二合)囉 kastura   犀 佉作(上) khaca   麞 賀哩拏 hariṇa   猴 麼迦羅 makara   猫 指吒羅 ciṭara   熊 縛囉賀 varaha   獺 烏捺羅(二合) udra   狐 惹帽迦 jamaṅka   龍 曩誐 naga   鵝 賀捺娑(二合) hadsa   鴨 阿膩 adi   龜 俱羅麼(二合) kurma   蛤 戍吉底 śukti   螺 舍佉 śaṅkha   鼈 迦囉娑(二合)波 karcapa   魚 麼娑 masa   蛭 惹嚕迦 jaruka   蝦蟇 曼榒(尼曲反)迦 majoka   蟹 迦羅迦(二合)吒 karkaṭa   金翅鳥 [(薩-文+(立-一))/木]嚕拏(前已有之) garuṇa   鳳 爾縛爾縛也 jvā揨ya   鷹 播(引)野細 pārasa   雀 折微迦 cabika   蝙輻 折羅麼折微迦 caramacabika   鵄 伊理迦又阿梨耶 irika蒪arya   鴿 播(引)羅縛多 pāravata   雞 矩羅俱(二合)吒 kukkuṭa   鷰 麼羅他(二合)伊 martai   鵲 迦囉(引)伊 karāi   烏 迦迦(去)(引)迦 kakāka   鸛 滯(引)矩 tyeku   鸖 嚕喏 ruja   孔雀 麼庾囉 mayura   雉 底底羅 titira   鴛鴦 折迦羅娑迦 cakaraska   雁鷗 俱嚕闥(上) krodha   鸚鵡 戍迦 śuka   蟲 鉢囉(二合)拏 praṇa   虵 薩跛 sapa   蝎 沒里(二合)室制迦 mṛśveka   蠅 麼乞史(二合) makṣi   蜂 麼乞史(二合)迦 makṣika   蟬 質羅(重) cirra   䖟 娜娜娑 dadasa   蜘蛛 句里也 korya   鼠 婦佉羅    螢火 佉儞曳(二合)多迦 khanyetaka   蚯蚓 嚕弭蘇折迦 rumisucaka   螻蛄 榒(尼曲反)沙 joṣa   𧏙蜋 訖里(二合)瑟拏(二合)娑婆羅麼蘇折迦 kṛṣkasabhuramasucaka   蟻子 比辟里迦 pipṛka   幾 里乞史(二合) rikṣi   虱 庾舍 yuśa   蚤 比數迦 piṣuka   壁虱 滿戍拏 maṃśuṇa   棗 悉止 sici   樹 沒力訖沙 mṛkṣa   杏 阿(引)舍儞矩 āśaniku   桃 阿(引)嚕 āru   李 尾囉細曩 birasena   梨 吒那娑 ṭanasa   柰 比㘑縛多 prevata   石榴 娜捻(儞屈反)麼 dadima   白楊 阿(引)[(雪-雨+匕)*ㄆ]拏縛(二合) āṣṇava   青桐 怛里(二合)跛哩抳(二合) triparṇi   胡桃 阿乞弭(二合)囉 akmira   柳 制多沙 cetaṣa   黃桐 波吒攞 paṭara   柿 底孕覩娑 tyaṃtusa   松 止拏 ciṇa   栢 鉢那麼迦 panamaka   槐 羅瑟吒(二合) raṣṭa   苦楝 溺縛 dhaḥva   枇杷 覩怛婆(二合)那(引)毘 tutbhanābi   蓮 鉢納麼 padma   藕 摩哩拏(引)攞 mariṇāla   荊 建折迦 kaṃcaka   藥 毘[(雪-雨+匕)*ㄆ]社 bhaiṣajya   蒲桃 捺羅(二合)乞史 drakṣi   𦬔 止毘拏 cibiṇa   菱 舍哩(二合)虎吒迦 śṛhoṭaka   甘𧀹 壹乞芻(二合) ikṣu   烏麻 底攞 tila   麻 傍(上)誐 vaṅga   蔓菁 遇遇嚕 guguru   葵 素韈者羅 suvacara   苦菜 迦者麻(引)指 kacamāci   苽 囉曀 rae   苜蓿 薩止(二合)薩多(二合) svista   冬苽 禁滿拏 kimaṇa   䓗 波攞拏 palaṇa   蒜 攞戍曩 laśuna   藥 (前已有之)   大黃 鉢納麼(二合)者哩 padmacari   天門冬 舍多(引)縛哩 śatāvari   黃精 乞施(二合)囉迦(去)罽微 kṣirakākebi   地黃 辟多波者 pitapaca   昌蒲 縛者 vaca   𦾧蕷 瞢誐縛㗚膩(二合) maṅgavarṇi   菊 捺羅(二合)縛拏 dravaṇa   甘艸 麼度野瑟置 madhuyaṣṭi   牛膝 阿波麼囉誐(二合) apamarga   蒺䔧 矯乞[卄/(雪-雨+(雪-雨))](二合)囉 kākṣura   枸杞 烏背娜麼 upaidama   升麻 訖里(二合)瑟拏(二合) kṛṣṇa   [木*(尤-尢+升)] 沒嚕 vrū   訶梨勒 賀唎怛繫 hlatake   毘醯勒 尾吠怛迦 bivetaka   菴摩勒 阿摩攞迦 amalaka   薑 阿捺囉迦 adraka   乾薑 室哩(二合)誐吠囉 śrīgavera   胡[木*(尤-尢+升)] 摩哩者 mṛca   畢鉢 比鉢理 pipṛ   香附子 母薩怛(二合)迦 mustaka   菁蘘 波橎吒 papaṭa   酢草 只泥誐(二合)理 cidgali   縮砂蜜 素乞史(二合)謎囉 sukṣimera   秦膠 怛囉耶麼拏 tramaṇa   沙磄 遇怒 gunu   戎鹽 細馱滿 sedhamaṃ   烏鹽 訖里(二合)瑟拏(二合)攞縛拏 kuṣṭalavaṇa   弓 馱怒沙 dhanuṣa   箭 劒(引)努 kāṇu   幡 波哆迦 pataka   射 乞施(二合)波 kṣipa   棑 頗曩 phana   太刀 竭誐 kharga   刀 阿庾馱 āyudha   錐 阿囉 ara   刀子 㗚唎也(二合) rirya   鎌 娜怛嚂 datraṃ   矟 誑(上)多    槊 幡捨 paśa   戟 怛力戍攞 triśola   斫 嗔(上)馱 cchinda   旗 計都 kātu   傷 乞史多 kṣita   囊 吠瑟致多 veṣṭita   幢 馱縛(二合)若 ddhaja   甲 三(去)曩(引)賀 sanāha   旗纛 始誐 śiga   幢 計覩 ketu   鏾鑑 沙攞婆嚕 ṣalabharu   鞭 攞哆 lata   杖 攞矩吒 lakuṭa   輪 桾都又斫訖囉 kuntu蒪cakra   棑 頗囉 phara   𮈓 沙訶茗捨 ṣabhameśa   越斧 跛羅戍 paraśu   斧 矩蛇囉(重) kuṭarra   綱 喏攞 jala   鉤 鴦俱者 aṅkuśa   繩 囉日乳 rajju   羂索 播(引)捨 pāśa   鐵槍 設薩怛囉(二合)計攞 śasatrakela   輪 斫羯囉(前已有之) cakra   枷 矩娜拏 kudaṇa   鏁 儞誐主 nigacu   械 賀柅 haṇi   冑 儞佉縛(二合)多 nikhvata   鈴 建迦抳 kaṃkaṇi   竄 設羯底(二合) śakti   螺 (前已有之)   鼓 陛哩又云娜覩 bheridatu   鑺 迦柅怛囉(二合) kaṇitra   鋸 迦羅波怛羅 karamatra   鑿 寧賀儞 nehani   器 婆(去)(引)惹 bhāja   盤 係攞 kala   盌 迦(去)(引)柱囉 kāṭura   杓 者柱 caṭu   匙 迦攞(引)指迦 kalācika   瓶 矩邏攞 kurala   瓫 迦攞始 kalaśi   大瓫 始攞 śila   瓫 矩盤 kubhaṃ   盆 拏攞 ṇara   𣶶鑵 矩抳又云羯囉迦 kuṇḍakaraka   齒木 娜哆家瑟姹 datakaṣṭa   釜 賀柅 haṇi   鐺 迦囉呬 karahi   鉢 鉢怛羅(二合) pattra   舍 伽羅 gra   酸棗 縛娜羅 vadara   墻 鉢嚩(二合)迦羅 prakara   柱 毘底又云薩耽(二合)婆 bitistambha   椽 迦里孕舍 karyaṃśa   梁 縛娜舍(二合) vadśa   砌 囉縛曩 ravana   門 娜縛(引)囉 ddhāra   門扉 娜縛(二合)囉怛囉 ddharatra   開 室囉底 śrūti   閇 印捺羅(二合)計攞迦 ibhdrakelaka   庭 阿疑誐曩 agigana   甎臺 頻吒 bhiṇṭa   鏁 商羯羅又怛羅 śaṅkara蒪tra   鑰匙 閇疑(二合)怛羅 pgitra   基 弭拏 miṇa   洋階 栗體迦 rthika   園 怛羅(二合)儞也曩又云阿囉(引)麼(前有之) tradyanaarama   佛堂 設怛縛(二合)矩里 śatvakuri   經堂 達麼矩理 dharmmakuri   殿 𧃯馱矩吒(此云香殿臺也舍義甬義臺義) gandhakuṭa   浮圖 素覩波 stubha   像 鉢羅底麼 pratimā   塔 制怛里(二合) cetṛ   庫 彥喏 gaṃja   藏 句捨又比吒迦 kuśa蒪piṭaka   倉 句瑟耻 kuṣṭi   店 鉢羅娑羅 prasara   市 賀吒 haṭa   道場 菩提曼拏攞 voddhimaṇḍala   椻 曼乳沙 maṃjuṣa   蓋 跛怛攞 patra   衣 至縛羅 cīvara   扇 薩迦捺嚩 skadava   閣 迦訶 kaha   驛 娑頗(二合)曩舍攞 sphanaśala   衣 縛薩怛羅 vastra   𥘎 矩羅覩 kuratu   袴 怛參(二合)他耶 tsanthaya   褌 者攞曩又云禁銘曩 calanakimena   腰帶 跋捺羅 bhadra   長被 捨(引)羅 śāra   裙 舍吒迦 śaṭaka   瓶 迦羅迦 karaka   靴 迦縛史 kavaṣi   釧 迦知(上) kaṭi   袋 鉢羅世縛 praseva   耳璫 迦囉拏(二合)縛㗚拏 karṇavarṇa   瓔珞 訶藍 haraṃ   臥具 世耶那薩喃 śeyanāsanaṃ   倚帶 阿也鉢吒 ayapaṭa   寶 建始 kaṃśi   𩒐 縛㗚拏 varṇa   鬘 麼(引)攞 māla   冠 目矩吒 mukuṭa   帷幔 葉摩尼   [厂@復] 波怒 panu   箱 閇怛囉囉 metra   箸 波哩賀也(二合) parihya   脫 砒(去)拏 piṇa   置 闥尾 dhati   鏡 阿娜喇捨 adarśa   蓋 車怛羅(前有之) cchaḥttra   裹 散縛㗚底哆 saṃvartita   盛 縛哩多又婆囉拏 vartabharaṇa   乾 戍沙迦(二合) śuṣka   濕 阿捺囉(二合) adra   炙 怛吠(無背反) tavai   巢 阿羅野 araya   舍 疑叻訶 gṛha   廳 跛舍攞 paśala   窟 彥(引)婆 gambha   孔 嗔(上)捺囉(二合) cchibhdra   厨 婆迦底(二合)捨理 bhaktiśali   廁 縛折矩理 vacakuri   樓閣 候麼曩 komana   樓 迦麼 kama   帳轝 蒲莫迦 bumaka   磑 焰怛囉(二合) yaṃtra   杖 野瑟徵(二合) yaṣṭi   鞭 乞施(二合)波 kṣima   瓦 迦波羅又云舍囉縛 kamaraśarava   梯 始尼 ciṇi   机 庇柅 piṇi   器 婆喏曩 bhājana   拂 縛(引)羅弭也制曩 vāramyacena   旋歷 沒羅(二合)麼 brama   動 劒波底又云婆者羅 kaṃpati蒪bhacara   跳 波補攞 papula   屈 吠膩 vedi   纏 波里尾瑟吒 paribiṣṭa   申 鉢囉(二合)娑疑 prasagi   仰著 烏怛(引)曩 utana   覆著 阿那 ana   倒 波底多 patita   破 婆誐 bhaga   拋 車拏 chaṇa   厭 阿縛瑟吒(二合) avaṣṭa   飛 攞縛底又云佉誐者羅拏又云阿(引)迦舍誐麼曩 lavatikhagacaraṇaākaśagamana   洗 薩那(二合)(引)多 snāta   濯 鉢囉訖沙門史 prakṣamuṃṣi   浮 波曬(二合)縛 pṣeva   曬 素沙拏 suṣṇa   滌鉢 鉢囉揭沙抳也 prakaṣaṇiya   鑽 波贊 pacaṃ   剌 占(上)波 caṃpa   堅 娑羅 sara   脆 訖陵(二合)(上)多 kṛnta   雜 阿(引)計㗚拏(二合) ākerṇa   樂 尾[□@長]步底又云馬瑳縛 vibhutimacava   慳 路婆 lobha   懊惱 指多(去)疵拏 cittapiṇa   須臾 乞沙(二合)拏剎那也 kṣana   涌 奧曩(重)賀 onnaha   波 烏怛麼(二合) utma   沸 迦姹多 kaṭata   左 縛(引)麼 vāma   右 娜乞史(二合)拏(亦南也) nakṣiṇa   前 阿誐囉(二合)多 agrata   後 娜比吒(二合)多 dapṭata   漂 跛柅寧娜 panīneda   溺 跛柅賀囉 panīhara   險隘 尾沙麼 biṣama   讚 阿拏鉢羅(二合)舍娜娑(二合) aṇapraśadsa   詈 誐(引)理 gāri   輕毀 波哩步多 paribhuta   為去 舍那迦 śanaka   戲 波哩賀沙也(二合) parihaṣya   抃 吠娜哩 vedari   長 滯(他制反)瑟吒(二合) jyeṣṭa   幼 羯知沙 kaṭiṣa   兄 滯瑟吒(二合)婆羅(二合)多 jyeṣṭatrabhrata   弟 迦怛麼婆囉多 katmabhrata   叔伯二名 比怛𭐘(二合) pitre   伯 滯(准上)瑟姹(二合)比怛𭐘(二合) jyeṣṭapitre   叔 迦知比怛𭐘 kaṭipitre   祖母 比多麼呬 pitamahi   外祖母 麼多麼呬 matamahi   阿嫂 滯(去)瑟姹(二合)波羅(二合)爾 jyeṣṭabhrani   弟婦 迦知婆羅(二合)爾 kaṭibhrani   甥 多誐泥也 taganeya   翁 比咥哩也 pitriya   舅 麼覩攞 matula 梵語雜名(終)