大正新脩大藏經第 54 冊 No. 2133B 梵語千字文   No. 2133B 梵語千字文(并序附刻)   三藏法師義淨撰   為欲向西國人作學語樣仍各註中梵音下題漢字其無字者以音正之並是當途要字但學得此則餘語皆通不同者舊千字文若兼悉曇章讀梵本一兩年間即堪翻譯矣。   梵語千字文舊刻序(附凡例五則)   錦囊玉函曾藏寶冊矣。梵語千字文斯其目也。曩哲傳言義淨三藏之所撰也。然舊籍之中援文才存全書久隱。昔在東武偶摸一本而出敗笥蠧簡之餘未能全矣。頃年遊洛幸得眾本禪餘考訂粗復正策敻博達梵國之異聞大洗蕩聖經之滯疑襲重祕惜獨展眉矣。顧其撰者之訓人汎愛之所及而吾焉廋哉於是強繙函囊從事彫鏤云時享保丁未之春建寅之望瑜伽乘沙門寂明書於洛東僑居。   凡例   一此書一名梵唐千字文安然錄載云慈覺大師之請來今探數本參互考定而未無謬也披覽君子幸得好本再質正之。   一梵唐對儷音韻賒切或不得正考之眾本而無可據則置而不改縱有經軌明文而不據彼削此其意可知耳。   一諸本有異遽難決者間點示之揭之冠首又傍附國字力惠幼學耳。   一和州法隆寺藏中天貝葉二片。般若心經及尊勝陀羅尼也。末出悉曇十四音。今此中梵字形容彼貝葉而與當世書家之蹟互濫難辨隨世焉耳。如彼貝葉齒音第二作ḍha形。脣音第二作pha形者忽示難範故不取之如舌音第二作ṭa。喉音第二作tha。第四作dha及摩多中第四點作ḷ。第七作e別摩多蒻作ṛ者雖異例無濫自餘少異披而可見焉。   一今此書也四字成句一齊押韻而數寫數誤文字出沒布置錯亂校之數帙而無可序矧其以唐對梵何詳其趣縱使興嗣次韻豈能併訂二國之語意乎。   梵語千字文譯注   天地日月。陰陽圓矩。晝夜明暗。雷電風雨。星流雲散。來往去取。東西南北。上下相輔。皇臣僕吏。貴賤童竪。刊定品物。策立州主。辨教禮書。置設衛府。父母兄弟孝義弘撫甥舅異隣。伯叔同聚。奉事友明。矜愛貧窶。山庭蔽軒蓋。淨野標。華柱。美素竟千秋嘉聲傳萬古(已上麌姥)。   男女迎嫁。喚命招追。賣買出入。俗務交馳。市店商貨。妍醜強羸。先蒙少贈。今酬重遺。一聞砥礪。再想箴規。謹身節儉。離此而誰。終希惡滅。恒敦福綏。禍如響應。善若影隨。圖名璀璨。積行葳蕤。汝欽叡哲。猶囊裏錐。咸京遵碩德。龜洛啟神師。既能歡夕殞。何得苦朝飢(已上支脂)。   講道論妙。激揚理致。文參疊席。聰過𨵃肆。玉砌推賢。石渠讓次。撿驗是非。提撕愚智。紙落浮花。詩成含翠。筆不停毫。句寧易字。意存忠直。弗尚邪媚。獨暢幽情。偏抽雅思。片淑求仁。君子匪器。才伎勿嫌。固難周備。七步沈辭遠。三略玄英祕。銓衡信立人。誠哉未淪墜(已上寘至)。   兵戎偃戟。武帝騰輝。通衢走驛。結陌縈旗。九江躍羽。四海呈威。銅梁截險。劍閣要機。好謀宣敗。臨敵慮微。勝懷大懼雖劣莫欺。魚麗隻進。鶴翼雙飛。赤心罔詐。黃泉指期。元首欣効。賞職靡疑。股肱竭操。佐弼乾基。送使祇連伏。旋旌宿慎歸。息靜肩胸裏戰遂肥(已上微)。   飲食飯菜。鹽酢羹𦞦。餅菓喜團。糖蔗噉嚼。薑椒(胡椒)芥(白芥)芋。煮熟斟酌。恭敬持與。盤盂屏却。踞坐小床。返繫衣角。飡罷遷位。齒木梳濯。牛糞塗拭。洗滌匙杓。倉庫厨廳。儲安釜鑊。刀鎌𤬪瓮。斧箕繩索。違拒勅條。官司執縛。養身知患本。遂靜棲林薄。專崇社多志。急遣斯封著(已上藥鐸)。   春耕種植。畎畝營農。決池降澤。犁耮施功。嬾夫晨寐。勤士宵興。鞭杖車輿。驢馱馬乘。排槊弓箭。逆順分崩。稻麻豆麥。課役年徵。籌量斛數。計算斗升。絹布肘度。雇價依憑。絲縷箱筐。針綖裁縫。街吟巷吼。瞋笑吉凶。絕嶺新芝碧。危巒舊蘂紅。解帶宜攀折。共鄙田家翁(已上東)。   給園仙樹。鹿苑王城。薜舍梨國。劫比羅營。廻顧戀別。報望恩生。鷄峯隱骨。龍穴潛形。禪河水濬。戒巘巖清。俯悲塵界。猶式遮聽。慈幡永振。慧炬長熒。扶關六趣。開圍十冥。祛除虐毒。軫忍黔靈。嚴儀像殿。寫勘尊經。佛法處。僧念罪輕。位幸當修軌轍。畢至涅槃城(已上康耕)。   袈裟衣瓶鉢臥具衣裳。厚被盛櫃。單裙帒藏。蟲鼠恐齧。浣曬舒張。氍毹綾錦。繡褥芳簷宇蕭灑緩掉鏗鏘。有恥艾臭。無嫌麝香。讚詠歌管。愽奕酒醫。梵音彈舌。悉曇莫忘。願茲利潤。總洽無疆。且題八百。餘皆審詳。早須習奇說。始可向他鄉。聊申學語樣。豈欲耽文章(已上陽唐)。   初因業報。託形母胎。無明種子。造作根栽。識聚因起。名色相依。六處既剖。觸支復推。受愛貪境。取有斯開。見生雖喜。老死還哀。憂悲始去。苦惱終來。如輪環之轉。若箭之催。善居天苑。惡處煻煨。明可信。浩寧猜。四生頻落泊。六趣幾徘徊。眷言明智者。事可傷哉(已上灰胎)。   頭目耳鼻。脣口牙咽。額項毛髮。舌卷胸懸喉缺肩甲。臂腕相連。筋脈瘡疥。指節纖駢。腰背乳助。腎勾牽。臍面脇。膓肚一邊。屎尿充塞。臗𦜮𭣿偏。皮肉骨髓。膿血周緣。髀腿𨄔膝。脛腂腡胼。手足頑痺。恒流唾涎。嗚呼臭穢體。奇哉人並憐。請知生有過莫向死王前(已上先仙)。   唐字千鬘聖語竟   梵語千字文譯注   千文一書。題曰義淨撰。識者非無疑。蓋依全真唐梵文字而製之。託名淨師者也。然有益于初學既已不少。偽也真也。何亦須言。故更附譯注云爾。   安永癸巳初冬望日   沙彌敬光書   svarga 娑嚩(二合)羅誐(二合) 天   pṛthibi 跛𨁫(二合)體(他以反)尾 地   surya 素(引)哩也(二合) 日   cabhdra 戰達羅(二合) 月   cchāyā 縒(引)也(引) 陰   ātapaḥ 阿(引)多(上)博 陽   paripaptā 波哩波吒 圓   adeśa 阿奈舍 矩   divaaḥ 儞(寧以反)嚩索 晝   rātri 囉(引)底哩(二合) 夜   ālokaḥ 阿(引)路脚 明   addhakaraḥ 阿怛迦洛 暗   devagarjati 禰嚩蘖惹底(丁以反) 雷   bimyu 尾儞庾(二合) 電   vayu 嚩庾 風   varṣa 縛囉沙(二合) 雨   tāraka 哆(引)囉迦 星   srota 素路(二合)多 流   megha 謎伽 雲   vidanita 尾娜儞跢 散   yati 野底(丁以反) 往   aiśa 阿伊舍 來   gata 誐哆 去   raigṛhṇa 攞伊(上)誐里(二合)訶娜(二合) 取   purva 布羅嚩(二合) 東   paśvema 波室制(二合)摩 西   dakṣaṇa 諾乞叉(二合)拏 南   uttara 烏多(重)囉 北   upara 鄔跛羅 上   heṣṭa 係瑟姹(重) 下   parasmara 跛羅娑摩(二合)羅 相   prativaddha 鉢羅(二合)底嚩馱 輔   devaputtra 禰嚩補怛羅(二合) 皇   matri 摩底哩(二合) 臣   dāsa 娜(引)娑 僕   dibīra 儞(寧以反)尾囉 吏   mahargha 摩曷伽 貴   samargha 娑末羅伽 賤   kumāra 俱摩囉 童   valatva 嚩攞多嚩 竪   niyata 儞野多 刊   śānta 扇(引)多 定   parivartta 跛哩嚩羅跢 品   dravya 捺羅(二合)尾也(二合) 物   abhiṣeka 阿毘世迦 策   sthita 悉體(二合)多 立   mahānagara 摩訶曩誐羅 州   svāmi 娑縛(二合)弭 主   surasvati 娑羅娑縛(二合)底(丁以反) 辨   śikṣaca 式乞叉左(上) 教   niti 儞(引)底(丁以反) 禮   lekhaḥ 隷佉(入) 書   svāpitaḥ 娑嚩(二合)(引)比多(入) 置   uru 烏嚕 設   saphaṃ 娑泮(引) 衙   nigamaḥ 儞誐莫 府   pitā 比哆(引) 父   matā 摩哆(引) 母   jyeṣṭabhrāta 臡瑟姹(二合)勃羅(二合)多 兄   kanyasābhrāta 迦儞也(二合)娑(引)勃羅(二合)(引)多 弟   śoka 戍迦 孝   artha 遏他 義   vṛhat 物哩(二合)訶多(半音) 弘   prasāda 鉢羅(二合)娑(引)娜 撫   bhāgineya 婆(引)儗寗也 甥   sāla 娑(引)攞 舅   pṛthak 跛哩(二合)詫迦(半音) 異   paridheṣi 跛哩弟史 隣   jyeṣṭatṛpi 臡(準上)瑟姹(二合)怛羅比 伯   pitṛya 比怛哩(二合)也 叔   ekasthā 曀迦娑佗(上)(引) 同   mela 謎攞 聚   praṇama 鉢羅(二合)拏(上)摩 奉   kāra 迦(引)囉 事   mittra 弭(音泯)怛羅 友   pakṣaḥ 博乞灑(二合)(入) 朋   karuṇa 迦嚕拏 矜   priya 必哩(二合)也 愛   daridrā 娜哩捺羅(二合)(引) 貧   adravya 阿捺羅(二合)弭也(二合) 窶   parvata 鉢縛多 山   aṃgaṇa 盎(上)誐娜 庭   mandarā 曼拏囉(引) 蔽   ucchrapita 烏縒囉(二合)(引)比多 軒   cchettra 㻮怛囉(二合) 蓋   śuci 輸(上)止 淨   aṭāvī 阿咜(上)味 野   cihna 止(即以反)賀曩(二合)(引) 標   puṣpa 補澁波(二合) 華   stambha 娑擔(二合)婆(入)(重呼) 柱   mṛṣṭa 摩哩(二合)瑟咤(二合) 美   śvata 濕吠(二合)多 素   samāpta 娑摩(引)波多 竟   sahasra 娑訶(上)娑羅(二合) 千   śaraṭhu 捨囉姹鄔 秋   kuśala 俱舍羅 嘉   śavda 攝婆娜(二合) 聲   sacāra 散左(引)囉 傳   prabheda 鉢羅陛娜 萬   puraṇa 補囉(引)拏 古   puruṣa 補嚕灑 男   strī 悉怛哩(三合)(引) 女   pratyagamana 鉢羅(二合)底也(二合)誐摩曩 迎   vivaha 尾縛賀(上) 嫁   hakkara 郝迦(引)囉 喚   jīvitaṃ 爾(引)尾擔 命   nimitta 儞(引)弭多(重) 招   akarṣa 阿(引)羯羅灑 追   vikrīṇa 尾訖利(二合)拏 賣   kriṇa 訖哩(二合)拏 買   nikkala 儞迦(重)攞 出   praviśa 鉢羅(二合)尾捨 入   grahi 疙哩(二合)呬 俗   karalīya 迦囉理(引)也 務   savyarahara 三弭也(二合)羅賀(上)囉 交   java 惹(自羅反)嚩 馳   haṭṭa 賀(上)吒(重) 市   prasāra 鉢羅(二合)娑(引)羅 店   biṇija 縛抳惹(準上) 商   vilā 尾訖哩(二合)攞(引) 貨   prasādika 鉢羅(二合)娑(引)儞(寧以反)迦 妍   durvaṇṇa 訥縛(無撥反)拏(重) 醜   valavahuḥ 摩攞縛虎(重) 強   durvala 訥摩攞 羸   purva 布(引)羅嚩(二合) 先   prasāda 鉢羅(二合)娑(引)娜 蒙   stoka 窣妬(二合)迦 少   phovani 普縛儞 贈   adya 阿儞也(二合) 今   pratipuja 鉢囉(二合)底布(引)惹 酬   guru 虞嚕 重   hovaṇi 護縛抳 遺   eka 曀迦(上) 一   śrūta 戍嚕(二合)多(上) 聞   śilā 始攞(引) 砥   śela 勢(引)攞 礪   puna 補曩(上) 再   saṃjñā 僧惹拏(二合)(引) 想   garhaṇa 孽賀(上)拏 箴   nīti 儞(上)底 規   gorava 虞(魚嬌反)囉嚩 謹   śarīra 設利(引)囉 身   pardhva 鉢嚩(二合)(重) 節   durbhikṣā 訥避乞灑(二合)(引) 儉   vigata 尾誐多 離   iha 伊(上)賀 此   ata 阿(上)多 而   ko 句 誰   niṣṭa 儞瑟𡛥(二合) 終   vara 嚩囉 希   virūpa 尾嚕(引)跛 惡   nivṛdha 儞(儞逸反)嚩吒(二合)拏 滅   sarvakāla 薩嚩迦(引)攞 恒   guruśraddhā 虞嚕室囉馱(引) 敦   puṇya 本寧也 福   susthita 蘇悉體(二合)多 綏   pīṇa 庇拏(引) 禍   yathā 也佗(引) 如   pratiśavda 鉢囉(二合)底(他以反)攝娜 響   pramyutara 鉢羅(二合)底庾(二合)多羅 應   kuśala 俱捨攞 善   yadi 也儞(寧以反) 若   cchāyā 捨(引)也(引) 影   anupaścatu 阿耨鉢室者(二合)都 隨   citrakarmma 質怛羅(二合)羯磨 圖   nāma 曩(引)摩 名   mutracira 穆怛羅(二合)勢羅 璀   śroṣṭamuṃsalā 璨   kūṭa 俱(引)姹(上) 積   saṃskāra 僧娑迦(二合)(引)羅 行   guthāja 虞拏惹 葳   sardhala 設馱羅 蕤   tvayā 怛縛(二合)夜(引) 汝   guru 虞嚕 欽   bidaḥ 尾諾(重) 叡   prajñā 鉢羅(二合)惹拏(二合)(引) 哲   yathā 也佗(引) 猶   guñjā 虞惹(引) 囊   dhenita 弟膩多 裏   āra 阿(引)囉 錐   yacchici 也竪止 咸   mahā 摩訶 京   gorava 虞(魚嬌反)羅嚩 遵   śilā 始攞 碩   guṇa 虞拏 德   kacapa 迦縒跛 龜   salaga 娑囉誐 洛   udghaṭa 烏娜伽(二合)吒 啟   devata 禰嚩多 神   śasta 舍娑多(二合) 師   yadi 也儞(寧以反) 既   śakya 舍枳也(二合) 能   tuṣṭa 都瑟吒(二合) 歡   rattrittra 羅怛哩(二合)怛囉(二合) 夕   mṛta 摩囉(二合)多 殞   katama 迦多摩 何   prapta 跛羅(二合)跛多(二合) 得   duḥkha 耨佉(上) 苦   pratyuṣa 鉢羅(二合)底庾(二合)灑 朝   bhukṣa 僕乞灑(二合)(引) 飢   vyākhyānaṃ 弭也(二合)企也(二合)南 講   pathā 跛多(上) 道   śastra 設娑怛羅(三合) 論   maṃju 曼儒(左鄔反) 妙   āsphoṭa 阿(引)娑怖(二合)吒 激   dyāta 儞喻(二合)(引)多 揚   vyavahāra 弭也(二合)縛賀(引)囉 理   artha 閼佗 致   akṣara 惡乞灑(二合)囉 文   asphāyi 阿娑頗(二合)(引)以 參   upurāpara 烏補羅(引)跛羅 疊   talasi 多攞絲(早以反) 席   prajñā 鉢羅(二合)惹拏(二合) 聰   atikrātrā 阿底乞蘭(二合)(引)怛羅(二合)(引) 過   dṛṣṭi 涅哩(二合)瑟置(二合) 閱   catvāraṭa 左怛縛(二合)曷吒 肆   musāra 母娑(引)囉 玉   carana 囉左(上)曩 砌   mrera 比㘑囉 推   bhadra 跋捺羅(二合) 賢   dakṣiṇa 娜乞史(二合)拏 石   vāha 嚩(引)賀(上) 渠   bhaganakṣirya 播誐那乞使(二合)里也 讓   anatikrama 阿曩底紇羅(二合)摩 次   vicāra 尾左(引)囉 撿   pratyakṣa 鉢羅(二合)底也(二合)乞灑 驗   hoti 護(引)底(丁以反) 是   anyathā 阿儞也(二合)(鼻)佗(引) 非   pravicaya 鉢羅(二合)尾左也 提   sama 娑摩 撕   murkha 母(引)囉佉(二合) 愚   jñāna 惹拏(二合)(引)曩 智   kāka 迦(引)迦哩 紙   patita 跛底多 落   prava 跛羅(二合)嚩 浮   puṣpa 補澁跛(二合) 花   śrokākavya 戍路(二合)迦(上)迦尾也(二合) 詩   niṣpani 儞澁半(二合)曩 成   maryādā 摩哩也(二合)(引)娜(引) 含   surāga 素(上)囉(引)誐 翠   kalāma 迦攞(引)摩 筆   ana 阿曩 不   accha 阿縒(上) 停   romnaurṇa 路摩曩(二合)嗢囉拏(二合) 毫   pada 跛娜 句   nirupatrava 儞嚕鉢捺羅(二合)縛 寧   parivartta 跛哩韈多(重) 易   akṣara 惡乞灑(二合)羅 字   abhiprāya 阿鼻鉢羅(二合)(引)也 意   saṃketa 僧(上)計多 存   riju 哩儒(而祖反) 忠   sphuṣṭa 娑頗羅(三合)瑟吒(二合) 直   mapratiṣadha 摩鉢羅(二合)底灑(上)馱 弗   api 阿比 尚   mithyā 弭(上)體也(二合)(引) 邪   prosādika 布路(二合)娑(引)儞(寧以反)迦 媚   kevala 計縛攞 獨   praviveka 鉢羅(二合)尾吠迦 暢   gambhīra 儼毘(引)羅 幽   satva 薩怛嚩(二合) 情   avanata 阿縛曩多 偏   ākarṣa 阿(引)羯羅灑 抽   praśnaka 鉢羅(二合)始儞(二合)迦 雅   cinta 振多 思   khaṃu 釰塢 片   ṣrārthana 沙囉他曩 淑   prāyāna 鉢羅也(引)曩 求   jana 惹曩 仁   svāmi 娑嚩(二合)(引)弭 君   putra 補怛羅 子   ma 摩 匪   bhājana 婆(引)惹曩 器   bhaga 婆(引)誐 才   vijñāna 尾惹拏(二合)曩 伎   makrā 麼迦羅(引) 勿   jugupsā 儒虞波娑(二合)(引) 嫌   kharkhaṭā 朅佉吒(上) 固   duṣkara 訥娑迦(二合)囉 難   samanta 娑曼多 周   saṃpana 三半曩 備   sapta 颯多 七   krama 訖羅(二合)摩 步   nimagna 儞摩誐曩(二合) 沈   vak 嚩迦(半音) 辭   dūra 怒(引)囉 遠   tṛṇi 怛哩(二合)抳 三   saṃkṣepa 僧乞差(二合)跛 略   duravavodha 努羅嚩冒馱 玄   medhāvī 迷馱(引)尾 英   guhya 虞呬也(二合) 祕   ucita 烏止多 銓   tulya 覩理也(二合) 衡   śraddhā 室羅(二合)馱(引) 信   sthita 悉體(二合)多 立   janamanuṣya 惹曩摩努灑也(二合) 人   abhiprasaṃna 阿毘鉢羅(二合)散曩 誠   kaṣṭa 迦瑟吒(二合) 哉   natāvatu 曩多(引)縛覩 未   sravati 娑羅(二合)縛底 淪   patita 跛底多 墜   kadvavāra 迦馱嚩(二合)縛(引)囉 兵   āyudhastra 阿庾馱設娑多羅(三合) 戎   yotu 細覩 偃   śula 戍(引)攞 戟   yodha 喻馱 武   kṣatrīya 乞剎(二合)怛哩(二合)也 帝   abhudgata 阿部娜誐(二合)多 騰   dyoti 儞喻(二合)底 輝   jhajhadvi 哩地 通   rathya 囉他也(二合) 衢   dhāva 馱(引)縛 走   sthānaśalā 娑佗(二合)(引)曩舍攞(引) 驛   graccha 仡羅(二合)蹉 結   kṣullevarmma 乞芻(二合)儞嚩(無撥反)摩 陌   paridheṣṭa 跛哩弟瑟吒(二合) 縈   dhvaja 馱嚩(二合)惹 旗   nava 曩縛 九   mahānadya 摩訶曩儞也(二合) 江   hakṣa 郝乞灑(二合) 躍   pakṣa 博乞叉 羽   caṭvāra 左怛嚩(二合)(引)羅 四   samudra 三母捺羅(二合) 海   darśaya 捺羅捨(二合)也 呈   tejanāṃ 帝惹南(引) 威   tāṃmra 擔(引)摩囉(二合) 銅   gṛhadhaṃga 仡哩(二合)賀納誐 梁   cchitya 質怛哩(二合) 截   prapāta 鉢羅(二合)播多 險   kharga 朅伽 劍   dhavalaghara 馱縛攞伽(上)囉 閣   prayojana 鉢羅(二合)喻惹曩 要   vaṅmī 縛(引)仰弭(二合)(引) 機   bhalla 婆(上)攞(重) 好   avaskanda 阿嚩娑建(二合)娜 謀   vidhavī 尾馱味 宣   vinaśa 尾曩捨 敗   atta 阿哆(重) 臨   dhtadava 馱怛娜嚩 敵   kadācitu 迦娜(引)止覩 慮   parama 跛囉摩 微   jaya 惹也 勝   karja 建惹 懷   mahā 摩訶 大   bhaya 婆(上)也 懼   dadāmi 娜娜(引)弭 雖   svalapa 娑縛(二合)攞跛 劣   ma 摩 莫   paribhava 跛里婆(上)縛 欺   matssa 末寫(重) 魚   vitarka 尾怛迦 麗   kevala 計縛攞 隻   krama 訖羅(二合)摩 進   krojje 句路(二合)惹洩(二合) 鶴   phargunapakṣa 發虞曩博乞叉(二合) 翼   yugala 庾誐攞 雙   uṇayati 烏拏也底 飛   rukta 路枳多 赤   citta 質多 心   jāla 惹(引)攞 罔   kavaṭa 迦縛吒 詐   pītalaṃ 庇多覽 黃   umbheda 嗢陛娜 泉   aṃguṣi 盎(上)虞澁 指   pratyeka 鉢羅(二合)底曳(二合)迦 期   ādi 阿(引)儞(儞以反) 元   prathama 鉢羅(二合)佗摩 首   tuṣṭa 覩瑟吒(二合) 欣   ucāha 嗢縒(引)賀(上) 効   dāya 娜(引)也 賞   sthānaṃ 娑佗(二合)(引)難 職   anutnata 頞耨但曩(二合)多 靡   vicikica 尾止枳縒 疑   vāhu 縛(引)虎 股   urū 污嚕(引) 肱   yatna 也但曩 竭   dṛḍhḍha 涅哩(二合)荼(重) 操   sakhāya 娑佉(引)也 佐   paricāraka 跛哩左(引)羅迦 弼   deva 禰嚩 乾   sopanaṃ 素播難 基   preṣaya 必隷(二合)灑也 送   preṣaka 必隷(二合)灑迦 使   bhomadevata 部摩禰縛多 祇   saṃśreṣa 僧室隷(二合)灑 連   nahata 儞賀多 伏   bhramyati 𡋯囉弭野(二合)底 旋   cihna 止賀曩(二合) 旌   nakṣata 諾乞叉(二合)怛羅(二合) 宿   bhīruvāra 毘(引)嚕縛(引)囉 慎   śaraṇa 捨囉拏 歸   śānta 扇多 息   skanda 娑建馱 靜   bhuja 步惹 肩   vakṣa 嚩(無撥反)乞灑 胸   abhyentara 阿便(上)多羅 裏   yudvaḥ 庾馱(入) 戰   addhāla 阿弩(引)攞 遂   moṭṭa 暮吒(重) 肥   panakapiva 播曩迦比縛 飲   āhara 阿(引)賀囉 食   bhaḥta 薄(入)多 飯   śāka 舍(引)迦 菜   lavaṇa 攞博拏 鹽   śukta 束多 酢   bhīvaṇa 毘(引)嚩拏 羹   drava 捺羅(二合)嚩 𦞦   maṇḍa 曼拏 餅   phala 頗攞 菓   modaka 慕娜迦 喜   latuka 嬾覩迦 團   guṇa 虞拏 糖   ikṣu 伊乞蒭(二合) 蔗   asvada 阿娑嚩(二合)(引)娜 噉   carva 折嚩 嚼   sādraka 阿(引)捺羅(二合)迦 薑   tuṃburubhaphala 覩唵(二合)母嚕頗攞 椒   marica 摩利遮 胡椒   rāyī 囉(引)移 芥   sarṣapa 薩利殺(二合)跛 白芥   piṇḍalo 賓(去)拏嚕 芋   paca 跛左(上) 煮   pakka 博迦(重) 熟   anumāna 阿拏摩(引)曩 斟   darviuttola 捺喇尾鄔妬攞 酌   gurava 虞(魚嬌反)囉縛 恭   āpekṣa 阿(引)閉乞叉(二合) 敬   dhara 馱囉 持   dīyataṃ 儞(泥以反)也擔(引) 與   phela 脾攞 盤   patra 播怛囉(二合) 盂   ekāta 頴迦(引)多 屏   pheḍa 脾拏 却   svastikasana 娑嚩(二合)娑底(二合)迦娑曩 踞   veśśa 吠捨(重) 坐   apila 阿枇攞 小   khaṭṭa 朅吒(重) 床   gracṛ 仡羅(二合)戚(戚以反)哩(二合) 返   vandha 滿馱 繫   vastra 嚩(無撥反)娑怛羅(三合) 衣   koṇa 句拏 角   bhuṃja 盆惹 飡   samapta 三摩跛多(二合) 罷   saṃcāra 散左(引)囉 遷   sthāna 娑佗(二合)(引)曩 位   danta 難多 齒   kāṣṭa 迦(引)瑟姹(重) 木   kaṃkada 兢迦娜 梳   dhova 度嚩 濯   gāva 誐(引)嚩 牛   śakṛtu 捨訖里(二合)覩 糞   pralepa 鉢羅(二合)隷跛 塗   pucchida 奔砌娜 拭   ṣāca 沙(引)左 洗   prakṣalita 鉢羅(二合)乞灑(二合)理多 滌   kalāci 迦攞(引)止 匙   caṅṭu 折跓(吒鄔反) 杓   koṣṭika 俱瑟恥(二合)迦 倉   gaṃja 獻惹 庫   raddhanaśāla 羅馱曩舍(引)攞 厨   śālamaṇḍapi 舍(引)攞曼拏比 廳   saṃcaya 散左也 儲   ṭhavasukha 詫跛素(上)佉 安   sthālī 娑佗(二合)(引)梨 釜   kaṭṭaha 迦吒(重)賀 鑊   cchariāyudha 措哩阿(引)庾馱 刀   dātraṃ 娜(引)怛覽(二合) 鎌   ghaṭa 伽(上)吒 𤬪   kudbha 君(上)婆(上) 瓮   kuṭārī 矩姹(引)哩(引) 斧   śurpa 戍(書聿反)跛 箕   rajju 羅儒(重) 繩   varatraṃ 嚩囉怛覽(二合) 索   atikrama 阿底訖羅(二合)摩 違   viloma 尾路摩 拒   rajaśāsana 囉惹(引)捨(引)娑曩 教   ekeka 曀計迦 條   rajakula 囉惹俱攞 官   adhikaraṇa 阿地迦羅拏 司   grāha 仡羅(二合)(引)賀 執   vandha 滿馱 縛   paripala 跛哩播(引)攞 養   śarīra 設利(引)囉 身   jānīhi 惹(引)儞(引)呬 知   manda 滿娜 患   mjara 摩惹(二合)囉 本   sahāya 沙訶(引)也 遂   śānti 扇(引)底 靜   ekākīmukta 曀迦(引)枳穆多 棲   vana 嚩曩 林   tana 多拏 薄   ekāgramana 曀迦(引)仡羅(二合)摩曩 專   caryā 左哩也(二合)(引) 崇   svabhumi 娑嚩(二合)步弭 社   prabhuta 鉢囉(二合)步多 多   ekacinta 曀迦止多 志   śīghra 始伽羅(二合) 急   saṃpraṣa 三鉢羅(二合)灑 遣   eta 曀多 斯   sīvana 枲(引)縛那 封   lagna 攞仡曩(二合) 著   vasanta 嚩散多 春   hala 賀攞 耕   vāvi 嚩(引)尾 種   vavaḥ 嚩嚩(無博反) 植   āheṭa 阿(引)係吒 畎   kṣetu 乞差(二合)覩 畝   samāra 娑摩(引)囉 營   kṛṣi 訖里(二合)史 農   udghaṭa 嗢娜伽(二合)吒 決   puṣkalaṇī 補灑迦(二合)攞抳 池   avatāra 阿嚩哆(引)囉 降   varta 縛囉多 澤   hara 賀囉 犁   mathi 麼體(池以反) 耮   dāna 檀曩 施   śramaṇa 舍羅(二合)摩拏 功   sālasya 阿(引)攞寫 嬾   kaddhāva 迦馱婆(二合)婆 夫   suryodaya 素哩𡀍(二合)娜也 晨   śayati 捨也底 寐   umyukta 嗢儞庾(二合)迦多 勤   satyuruṣa 薩底庾(二合)嚕灑 士   rātrī 囉(引)怛唎(二合)(引) 宵   udita 塢儞多 興   masatraka 麼娑怛囉(二合)迦 鞭   lakuṭā 攞矩吒(引) 杖   śakaṭa 捨迦吒(上) 車   yuga 俞誐 轝   khara 佉(上)羅 驢   bhāra 婆羅 馱   aśva 阿濕嚩(二合) 馬   yana 野曩 乘   phara 頗羅 排   śakti 鑠底 槊   dhantaṣi 馱拏篩 弓   kaṇḍa 建拏 箭   śatu 設覩(引) 逆   aḍaloma 阿弩路摩 順   bhāga 婆(引)誐 分   patita 鉢底多 崩   dhānya 馱(引)儞也(二合)(鼻音) 稻   tila 底攞 麻   sasya 薩寫 豆   godhuma 娛度摩 麥   kara 迦囉 課   bhara 婆囉 役   varṣa 嚩(無撥反)羅灑 年   margaya 末(引)誐也 徵   śalāka 捨攞(引)迦 籌   māva 摩(引)嚩 量   saśaāphaka 娜捨阿(引)頗迦 斛   gaṇanta 誐𧹞多 數   gaṇanā 誐拏曩(引) 計   gaṇita 誐抳多 算   sāphaka 阿(引)頗迦 斗   prastha 鉢羅(二合)娑他(二合) 升   paṭṭa 鉢吒(重) 絹   bhaga 畔誐 布   hasta 賀娑多(二合) 肘   vidasti 尾娜悉底(二合) 度   bhṛtaka 勃哩(二合)多(上)迦 雇   argha 閼伽 價   āśraya 阿(引)室羅(二合)也 依   pratyaya 鉢囉(二合)底也(二合)也 憑   paṭṭasutraṃ 鉢吒素怛覽(二合) 絲   sutara 祖(引)怛囉 縷   piṭaka 比吒迦 箱   piḍāyī 比拏(引)以 筐   sucī 素止(引) 針   sutraṃ 素怛覽(二合) 綖   karpa 劫跛 裁   sīva 枲(引)嚩 縫   vithī 尾(引)體(他以反) 街   gīti 儗(研以反)底 吟   bīdhīraccha 味地囉縒 巷   nāda 曩(引)娜 吼   rūṣṭa 嚕瑟吒(二合) 瞋   hasita 賀枲多 笑   maṅgalya 矒誐里也(二合) 吉   amaṅgalya 阿矒誐里也(二合) 凶   cchana 親(去)曩 絕   śikhara 始佉囉 嶺   nava 曩嚩 新   aṃkura 盎矩囉 芝   ākaśavarṇa 阿(引)迦捨嚩(無割反)羅拏(二合) 碧   pīṇā 庇(引)拏(引) 危   kuja 君(去)惹(自羅切) 巒   purāṇa 補囉(引)拏 舊   kesara 計娑羅 蘂   kusadbhavarṇa 俱遜婆韈羅拏(二合) 紅   udghaḍa 嗢娜迦(二合)拏 解   vanvana 縛怛縛(二合)曩 帶   pathya 鉢體也(二合) 宜   ākraṣa 阿(引)迦羅(二合)灑 攀   bhagga 畔誐(重) 折   sāmanya 娑(引)摩儞也(二合)(鼻) 共   āmana 阿娑曩(半音) 鄙   kṣatraṃ 乞差(二合)怛覽(二合) 田   ghara 伽(上)囉 家   pitāmahā 比多(引)摩訶 翁   deya 禰也 給   ārāma 阿(引)羅(引)摩 園   riṣi 哩使 仙   vṛkṣa 沒哩(二合)乞叉(二合) 樹   mṛga 摩哩(二合)誐 鹿   udyānaṃ 烏儞也(二合)(引)南 苑   raja 囉(引)惹 王   koṭṭa 句吒(重) 城   kutya 俱底也(二合) 薜   gṛha 仡哩(二合)賀(上) 舍   ṭaṅga 吒(吒降反)誐 梨   biṣaya 尾灑也 國   kalpa 迦攞跛(二合) 劫   anamana 阿曩摩曩 比   callani 左攞(重)儞 羅   sādhana 娑(引)馱曩 營   marivartta 跛哩韈(無撥反)多 迴   avaloka 阿嚩路迦 顧   prīti 必利(二合)底 戀   atya 阿底也(二合) 別   pakāra 跛迦(引)羅 報   ākaṃkṣa 阿(引)航(上)乞灑(二合) 望   prasada 鉢羅(二合)娑娜 恩   jāta 惹(引)多 生   kukuṭa 矩俱吒 雞   śikhara 始佉(上)囉 峯   attarāna 頞多囉(引)曩 隱   asthaka 阿娑體(二合)迦 骨   nāga 曩(引)誐 龍   cchidra 七捺囉(二合) 穴   acṛśya 阿濕哩(二合)捨也(二合) 潛   saṃstanaṃ 僧娑多(二合)喃 形   dhyāna 𠆙(引)曩 禪   nadī 曩儞(儞以反)(引) 河   panīyaṃ 播儞(引)演 水   gambhīra 嚴鼻(引)囉 濬   śīra 施(引)囉 戒   girimurva 儗哩沒(引)馱 巘   śaila 勢攞 巖   svaccha 娑嚩(二合)縒 清   kuvja 俱嚩惹(二合) 俯   karūṇi 迦嚕抳 悲   raja 囉惹(上) 塵   sīmā 枲(引)摩(引) 界   yathā 也他(引) 猶   maryāda 摩哩也(二合)(引)娜 式   nivāraya 儞縛(引)囉也 遮   icchati 伊(上)縒(上)底 聽   mautrī 每怛唎(二合)(引) 慈   patāka 跛多(引)迦 幡   sadā 娑娜(引) 永   kapa 劍跛 袪   prajñāmati 鉢羅(二合)惹摩底 慧   ulka 嗢攞迦(二合) 炬   dīrgha 儞(寧一反)伽 長   prabha 波羅(二合)婆 熒   aḍalagna 阿弩攞琅曩(二合) 扶   sīmasanvi 枲(引)摩散地 關   ṣaṭ 殺吒(半) 六   gati 誐底 趣   udghaḍa 嗢娜伽(二合)拏 開   dhephita 弟紕多 圍   daśa 捺捨 十   addhakara 頞馱迦(引)囉 冥   apanaya 阿跛曩也 振   bhīta 批多 除   svitajvala 濕尾(二合)多入嚩(二合)攞 虐   biṣa 尾灑 毒   hastakṣatra 曷娑多(二合)諾剎怛羅 軫   kṣānti 乞鏟(二合)(引)底 忍   kṛṣṇa 訖哩(二合)瑟拏 黔   śapaāścarya 捨跛阿室左(二合)哩也(二合) 靈   vyūha 弭庾(二合)(引)賀 嚴   iryapathā 伊哩也(二合)跛他(上) 儀   pratimā 鉢羅(二合)底摩(引) 像   gandhakuṭimaṇḍapa 誐馱矩知曼拏跛 殿   likha 理佉(上) 寫   modhati 慕馱底 勘   śreṣṭa 室隸(二合)瑟姹(二合) 尊   sutraṃ 素怛纜(二合) 經   buddha 沒馱 佛   dharmma 達磨 法   sthana 娑他(二合)曩 處   saṃgha 僧伽 僧   anusmaraṇa 阿弩娑摩(二合)囉拏 念   āpatti 阿鉢底 罪   laghuka 攞具迦 輕   raya 羅也 位   prārtha 鉢囉(二合)(引)囉他(二合) 幸   tatkāla 怛得迦(二合)(引)攞 當   prakrama 鉢囉(二合)訖羅(二合)摩 修   vyavasthā 弭也(二合)嚩娑他(二合)(引) 軌   śakaṭapatha 捨迦吒跛他 轍   niyata 儞也多 畢   phokka 撲迦(重) 至   nirvāṇa 儞(儞逸反)縛(引)拏 涅槃   nagaraṃ 曩誐囕 城   kaṣaya 迦(引)灑也 袈裟   cīvara 支嚩羅 衣   karaka 迦囉迦 瓶   pratra 鉢羅(二合)怛羅(二合) 鉢   śayana 捨也曩 臥   āsana 阿(引)娑曩 具   vastra 嚩娑怛囉(三合) 衣   parhyaṇa 鉢賀也(二合)拏 裳   ghana 伽曩 厚   rātrophana 囉(引)怛路(二合)頗曩 被   paraṇa 鉢囉拏 盛   tavana 多嚩曩 櫃   ekapuṭā 曀迦補吒(引) 單   śaṭa 舍吒(上) 裙   praseva 鉢囉(二合)細嚩 帒   śāpatri 戍鉢底哩(二合) 藏   prāṇaka 鉢羅(二合)(引)拏迦 蟲   puṣaka 布灑迦 鼠   trasta 怛囉(二合)娑多(二合) 恐   carvati 拶嚩底 齧   dauvana 道縛曩 浣   śāṣaṇa 戍灑拏 曬   prasāra 鉢羅(二合)娑(引)囉 舒   bikasa 尾迦娑(上) 張   varṇakamvala 韈拏劍摩攞 氍毹   priṅga 必陵誐 綾   citra 質怛羅 錦   sucikarmma 素止羯磨 繡   tulāyi 妬攞(引)以 褥   praṇīta 鉢囉(二合)尼(引)多 芳   praṇala 鉢羅(二合)拏(引)攞 簷   graha 乞哩(二合)賀 宇   vanya 嚩儞也 蕭   saṃcya 僧思也 灑   manda 滿娜 緩   kṣamaṇa 乞縒(二合)跛拏 掉   suvarṇu 蘇韈拏(重) 鏗   śavya 捨弭也(二合)(入) 鏘   asti 曷悉底(二合) 有   lajja 攞惹(重)(引) 恥   ganvile 獻地隸 艾   durgandha 訥獻馱 臭   nāsti 曩(引)悉底(二合) 無   jugupsā 儒虞波娑(二合)(引) 嫌   kastori 迦娑妬(二合)利 麝   dhuma 度波 香   stotra 娑妬(二合)怛羅(二合) 讚   stavadi 娑多(二合)縛(引)寧(寧以反) 詠   gāyi 誐以 歌   turī 覩唎(引) 管   bimula 尾補攞 博   jūta 儒(引)多 奕   sura 蘇(上)囉 酒   kaṃji 建爾(此以反) 醬   vrahma 沒羅(二合)憾磨(二合) 梵   svara 娑嚩(二合)囉 音   cchaṭika 捨置迦 彈   jihva 爾賀嚩(二合) 舌   siddhaṃ 悉曇   mara 摩多 莫   bismara 尾娑摩(二合)囉 忘   praṇidhāna 鉢羅(二合)尼(尼曳反)馱(引)曩 願   etatu 曀多覩 茲   labha 攞婆(上) 利   prasveda 鉢囉(二合)娑吠(二合)娜 潤   sarva 薩嚩 總   nasati 那悉地 洽   utneka 嗢怛襄迦 無   sīmā 枲(引)摩(引) 疆   tāvatu 多(引)縛覩 且   aṅga 盎誐 題   aṣṭa 阿瑟吒(二合) 八   śata 捨多 百   anya 頞儞也(二合) 餘   samatā 娑摩哆(引) 皆   nipuṇa 儞補拏 審   pratyavekṣa 鉢羅(二合)底也(二合)吠乞灑(二合) 詳   śīghra 施伽羅(二合) 早   kārya 迦(引)里也(二合) 須   abhyāsa 阿毘也(二合)(引)娑 習   adbhuta 曷娜步(二合)多 奇   vyakhyāna 弭也(二合)佉也(二合)(引)曩 說   ādi 阿(引)儞(儞以反) 始   varttate 韈多(重)帝 可   pratipanta 鉢囉(二合)底半曩 向   para 跛囉 他   deśa 禰捨 鄉   kṣaṇika 乞灑(二合)抳迦 聊   śarīraprakaśaḥ 設哩(引)囉鉢羅(二合)迦(引)鑠 申   śikṣā 式乞叉 學   bhāṣa 婆(引)灑 語   ādaśa 阿(引)捺捨 樣   īccha 伊(引)縒 豈   iccha 一縒 欲   yaśa 也捨 耽   lekhaḥ 隸法(上) 文   likhaḥ 理佉(入) 章   ādi 阿(引)儞(寧以反) 初   hetu 係覩 因   karmma 羯磨 業   bipākapratyuvaca 尾播迦鉢羅(二合)底庾縛(引)左 報   aśṛta 阿室哩(二合)多 託   pratibimca 鉢羅底尾摩借 形   mātu 摩(引)覩 母   garbha 蘖婆 胎   ā 阿(引) 無   bidyā 尾儞也(二合)(引) 明   vīja 味惹 種   putra 補怛羅 子   kṛyā 訖哩(二合)也(引) 造   kāraka 迦(引)囉迦 作   mula 慕攞 根   vābi 嚩(引)尾 栽   bijñāna 尾枳攘(二合)(引)曩 識   sapuha 娑慕賀(上) 聚   hetu 係覩 因   undita 嗢體(他以反)多 起   nama 曩(引)摩 名   rūpa 嚕(引)跛 色   lakṣaṇa 洛乞叉(二合)拏 相   māśṛnyā 摩(引)室哩(二合)儞也(二合) 依   ṣaḍā 灑拏(引) 六   yatanaṃ 也多南 處   bhavati 婆嚩底 既   kaṃpa 劍跛 剖   sparśaṣṭa 娑鉢(二合)羅捨瑟吒(二合) 觸   aṅga 盎誐 支   punarapi 布曩囉庇 復   pheḍa 幣荼 推   vedana 吠娜曩 受   iṣṭa 伊瑟吒(二合) 愛   tṛṣṇā 怛哩(二合)瑟拏(二合)(引) 貪   biṣaya 尾灑也 境   gṛhṇa 疙哩(二合)佷拏(二合) 取   asti 阿悉底(二合) 有   etatu 曀多覩 斯   udghaḍa 嗢娜伽(二合)拏 開   dṛṣṭa 涅哩(二合)瑟吒 見   jāta 惹(引)多 生   cyakta 籍多 雖   tuṣṭa 覩瑟吒(二合) 喜   vṛddha 沒哩(二合)馱 老   mṛta 摩哩(二合)多 死   nivartta 儞韈多 還   rudanatu 嚕娜曩覩 哀   udvega 嗢弟誐 憂   karuṇa 迦嚕拏 悲   purvaanādi 補(晡設反)嚩阿曩(引)儞(寧以反) 始   gata 誐多 去   duḥkha 耨佉(上) 苦   kleśa 訖隸(二合)奢 惱   atta 阿多(重) 終   āgata 阿(引)誐多 來   yathā 也他(引) 如   cakra 斫訖羅(二合) 輪   ghaṭaka 伽吒迦 環   sya 寫 之   parivartta 跛哩韈多 轉   yadi 也儞(寧以反) 若   kāṇḍa 建(引)拏 箭   sya 寫 之   śīghrū 施伽路(二合) 催   kuśala 矩舍攞 善   vāsa 嚩(引)娑 居   deva 禰嚩 天   udyana 嗢儞也(二合)曩 苑   birūpa 尾嚕(引)跛 惡   sghāna 娑伽(二合)(引)曩 處   uṣṇa 塢瑟拏(二合) 煻   kṣārū 乞灑(二合)(引)路 煨   bidyā 尾儞也(二合)(引) 明   avaśya 阿縛始演(二合) 可   śraddhā 室囉(二合)馱 信   vahudakaśava 嚩虎娜迦捨嚩 浩   kṣama 乞叉(二合)摩 寧   tarka 怛迦 猜   catvāra 左多嚩(引)囉 四   jāti 惹(引)底 生   puna 補曩 頻   patati 鉢多底 落   taṭaka 多吒迦 泊   ṣatyonī 灑覩愈(二合)儞 六趣   kati 迦底 幾   avartta 阿韈多 徘   nivartta 儞韈多 徊   snaha 娑曩(二合)賀 眷   vacanaṃ 嚩左南 言   prakāśa 鉢囉(二合)迦(引)捨 明   jñāna 惹拏(二合)(引)曩 智   vatta 嚩多(重) 者   vastu 嚩娑覩(二合) 事   myakta 藐多 可   ghatita 伽底多 傷   kaṣṭa 迦瑟吒(二合) 哉   śīra 始囉 頭   akṣi 惡乞使 目   karṇa 羯拏 耳   nasa 曩娑 鼻   uṣṭa 污瑟吒(二合) 脣   asya 阿(引)寫 口   daṃṣṭra 能(上)沙吒羅(三合)(引) 牙   gala 誐攞 咽   lalāṭa 攞攞(引)吒 額   grīvā 紇哩(二合)縛(引) 項   romā 路摩(引) 毛   vāla 嚩(引)攞 髮   jihva 爾賀嚩(二合) 舌   medheṭa 迷弟吒 卷   kroḍa 句路(二合)拏 胸   lamvita 藍弭多 懸   tālu 哆(引)嚕 喉   bhinna 牝曩 缺   skandha 娑建(二合)馱 肩   nakha 曩佉(上) 甲   vahu 嚩虎 臂   sandhi 散地 腕   paraspara 跛囉娑波(二合)羅 相   lagna 洛仡曩(二合) 連   snayu 娑曩(二合)庾 筋   sirā 枲囉(引) 脈   vraṇa 沒囉(二合)拏 瘡   pāma 播摩 疥   aṅgule 盎虞隸 指   parva 鉢嚩 節   sahiṇa 薩呬拏 纖   stana 娑多(二合)曩 駢   kaṭi 迦置 腰   pṛṣṭa 跛哩(二合)瑟姹(二合) 背   ghanara 伽曩羅 乳   pāraśva 播(引)羅濕嚩(二合) 肋   vṛka 沒力(二合)迦 腎   aṅguśa 盎虞捨 勾   ākarṣa 阿(引)羯灑 牽   nabhi 曩毘(上) 臍   dvau 弩舞(二合)(引) 面   pāraśva 播(引)囉濕嚩(二合) 脇   aṃttra 盎怛羅(二合) 腸   peṭṭā 閉吒(重)(引) 肚   eka 曀迦(上) 一   pāraśva 播(引)囉濕嚩(二合) 邊   guthā 虞他 屎   mutra 母怛羅(二合) 尿   bharita 婆(上)哩多 充   bharita 婆哩多 塞   svija 娑比(二合)惹 臗   kaṭipārśa 迦知播(引)羅捨 胯   tirisa 底哩縒 敧   bisata 尾娑多 偏   carmma 拶摩 皮   maṅga 摩(引)誐 肉   asthi 阿娑體(二合) 骨   majjā 滿惹(重)(引) 髓   pāka 播(引)迦 膿   rudhira 嚕地囉 血   samanta 娑曼多 周   pratya 鉢羅(二合)底也(二合) 緣   urū 污嚕(引) 䯗   uru 烏嚕 腿   jaṅgha 攘伽(上) 𨄔   jāḍa 惹(引)拏 膝   maṇḍala 曼拏攞 脛   gulpha 虞攞頗(二合) 腂   cakra 斫訖羅(二合) 腡   bīṣa 庇(引)灑 胼   hasta 賀娑多(二合) 手   pāda 播(引)娜 足   niścatana 儞室制多曩 頑   prasupika 鉢囉(二合)蘇(蘇色反)比迦 痺   sarvakāla 薩嚩迦(引)攞 恒   vahati 嚩賀底 流   sreṣpa 室隸(二合)澁摩(二合) 唾   rāla 羅(引)攞 涎   ahokaṣṭa 阿護迦瑟吒(二合) 嗚呼   durgandha 訥獻馱 臭   purīṣa 補利(引)灑 穢   śarīraṃ 設利覽 體   apurva 阿補(引)嚩 奇哉   manuṣa 摩拏灑 人   sama 娑摩 並   prīti 必利(二合)底 憐   prathana 鉢羅(二合)他曩 請   jānati 惹(引)曩底 知   jāta 惹(引)多 生   asti 阿悉底(二合) 有   aparādha 阿跛囉馱 過   ma 摩 莫   tahi 多呬 向   muta 母多 死   rājā 囉(引)惹(引) 王   agrata 阿仡囉(二合)多 前   cīnā 斯曩 唐   kṣara 乞叉(二合)囉 字   sahasra 娑賀(上)娑羅(二合) 千   mālo 摩(引)嚕 鬘   ārya 阿(引)哩也(二合) 聖   bhāṣa 婆(引)灑 語   smapta 娑摩跛多 竟 梵語千字文(終)   kṛtira 作   cārya 阿闍梨   vahu 多   śrūta 聞   tripiṭabhadatta 三藏   parā 勝   māthā 義   deva 天   sya 之   puṇya 福   jātta 生   matā 母   pitra 父   cārya 師   upādhyā 和上   purva 先   gāmi 行   sarva 一切   satva 有情   anuttara 無上   sa 正   mya 等   ksaṃ 正   vodhaya 覺   vīrya 精進   devana 天此   likhita 寫   satvā 有情   kuśala 善   jataṃ 生   梵唐消息(附)   deva 泥嚩 天   pṛthivī 卑哩底尾 地   aditya 阿儞底也(二合) 日   candra 先太羅 月   dakṣatra 那乞叉(二合)怛羅(二合) 星   vāta 嚩(引)多 風   vṛṣṭi 嚩哩(二合)史吒 雨   hima 呬摩 雲   abhra 阿婆羅(二合) 陰   nirmala 涅摩洛 晴   śīta 使(引)多 寒   uṣṇa 于瑟拏 熱   parvata 波羅嚩(二合)多 山   vṛkṣa 婆力乞叉(二合) 樹   kaṣṭa 迦(引)瑟吒 木   pattra 鉢多羅(二合) 葉   puṣpa 布史波 花   paṣāṇa 播灑(引)拏 石   pāsuttika 波索底迦 土   nadi 那持 河   samudra 三文捺羅 海   udaka 于娜迦 水   sikata 悉迦多 沙   utma 于太末 高   avatala 阿嚩多羅 下   mahā 摩含 大   aghabāla 阿佉波羅 小   bhalla 婆攞 好   birūma 尾嚕(引)波 惡   smaṣṭa 娑摩瑟吒 平   samya 三弭也(二合) 正   kitaccha 紀多車 側   marśva 鉢羅濕嚩 偏   aghrīsādika 阿伽里娑姪迦 醜   rūpavaṃsa 嚕波鑁娑 端   śaraṇa 舍羅拏 屋   gṛha 仡哩(二合)賀 宅   ddhāra 馱嚩(二合)羅 門   gavakṣa 哦嚩乞叉 窓   kandara 瓦   ghasa 伽娑 艸   parkiṭa 博佉吒 塼   kāṇḍa 間拏 椽   stamvaḥ 娑擔婆(入)(重呼) 柱   kumbha 句(引)婆 井   kandabhadvī 建娜波持 竈   taṣṭa 多瑟吒(二合) 椀   kalacī 迦攞(引)此(引) 匙   kadvī 箸   yaṅga 竹   naraḍā 捺剌柁 葦   karaśa 迦羅賒 瓶   kumbha 宮婆 瓮   kuṇḍala 軍拏羅 盆   śakaṭarathā 舍迦吒羅他 車   paśu 波戍 牛   aśva 阿濕嚩 羊   haya 可野 馬   khara 佉(上)囉 驢   uṣṭrakarabha 烏瑟吒羅迦羅婆 駝   śvāna 濕婆那 狗   pājī 波(引)爾(引) 鷹   seṇa 勢拏 雞   makṣiṇa 波乞史拏 鳥   mṛga 末栗哦 獸   bhūta 步多 鬼   yakṣa 野乞叉 神   garja 蘖惹 象   pādā 波(引)娜(引) 與   utkṣi 欝底乞叉 擎   tehi 泥呬 運   tanaya 多乃野 打   māraya 摩羅也 殺   jīvada 爾(引)鑁多 活   kṣighra 乞史(二合)伽羅(二合) 急   canaiśithila 舍乃室體羅 緩   ṭīpa 智波 緊   kalāpa 迦囉(引)波 束   vandha 滿馱 縛   śira 室羅 頭   bārakeśa 婆羅計捨 髮   bhrū 補嚕 眉   cakṣu 斫乞蒭 眼   nasa 曩娑 鼻   karṇu 迦囉拏(二合) 耳   sāsyu 阿(引)娑喻 口   gaṇḍa 鍵拏 頰   uṣṭa 烏瑟吒 脣   jihva 爾賀嚩(二合) 舌   daṃṣṭra 壇瑟吒羅 牙   danta 壇怛 齒   mukha 目佉 面   grīva 疑囉嚩 項   vakṣu 嚩乞蒭 胸   hasta 賀娑多 手   pada 波馱 脚   pṛṣṭa 鉢力(二合)瑟吒(二合) 脊   kukṣi 俱乞史 肚   hṛdāya 呵哩娜也 心   mana 末那 意   dāsa 馱(引)娑 奴   dasi 馱斯 婢   katvavara 迦多嚩婆羅 兵   suvarṇḍa 素韈拏 金   rumya 盧波也 銀   pamya 波拏 錢   paṭṭa 波吒(重) 絹   uṣvrī 烏史婆羅 布   cittra 七多羅 錦   musāra 母娑(引)囉 玉   ratna 囉多那 寶   svasva 莎縛娑陀 安穩   pṛccha 波里車 問訊   pittra 卑跢羅 父   mātā 莾(引)多(引) 母   jeṣṭabhrāta 請瑟吒(二合)部羅(引)多 兄   tranyasabhrātā 迦儞也(二合)娑部羅多 弟   jeṣṭabhagini 請瑟吒(二合)婆疑儞 姊   kanyasabhagini 迦儞也(二合)娑婆疑儞(引) 妹   madhura 摩頭羅 甘   tikta 土多 苦   aṃvṛ 暗婆里 酢   ṭhāṅga 黨哦 梨   trapusa 多羅布娑 黃瓜   guyara 俱夜羅 瓜   varaha 嚩羅呵 楮   śaya 舍也 紙   maṣi 摩史 墨   kalāma 迦攞(引)麼 筆   rikha 里佉 書   gaṇata 哦拏多 算   eka 曀迦 一   ddhaya 馱婆野 二   traya 多羅也 三   catura 者都羅 四   paṃca 半者 五   ṣaṭī 娑智 六   sapta 娑波多 七   aṣṭa 阿瑟吒(二合) 八   nava 那嚩 九   daśa 馱舍 十   biśa 尾舍 二十   triśa 咥林舍 三十   catvariśa 左多婆羅舍 四十   paṃcāśa 半左(引)舍 五十   ṣaṣṭīśa 娑瑟知舍 六十   sapta 娑波多 七十   aṣati 阿捨底 八十   nabati 那婆底 九十   śata 設多 百   sahasra 娑賀娑羅 千   nayuta 那逾多 萬   lakṣa 攞乞叉 億   koṭī 俱智 兆   dhanivāṃ 陀尼梵 富   kulīna 俱里那 貴   nīca 賤   daridra 娜哩捺羅(二合)(引) 貧   vahu 嚩睺 多   staka 娑多迦 少   dīrgha 陳囉伽 長   hrasva 呵羅莎婆 短   sunu 索乃 兒   putra 布多羅 子   nuhi 訥呬 女   bharya 婆里也 妻   patti 鉢底 妾   rāja 羅惹 王   paraṇayaka 鉢羅拏野迦 臣   ṭakura 吒俱羅 宮   pṛgu 波里瞿 米   aṭakaṇi 阿吒迦抳 麫   idhana 伊陀那 柴   agāra 阿哦羅 炭   bhasma 婆娑摩 灰   agni 阿疑儞(二合) 火   taila 帶攞 油   ghṛta 伽哩(二合)多 酥   mākṣīka 摩乞叉迦 蜜   śuṇṭha 戍拏吒(二合) 薑   nāṃraṃga 覽哦 橘   gīta 疑多 歌   dṛtya 那里底也 舞   veri 吠里 鼓   vaśa 萬舍 笛   bīna 尾那 箜篌   sughāṣaka 索伽沙迦 笙   vaṇḍanya 嚩怒儞也 學問   ayasa 阿夜娑 辛   duḥkha 特佉 苦   dūra 怒(引)羅 遠   sami 娑弭 近   daiaṇasya 憂   karuṇa 迦嚕拏 悲   rudana 嚕馱那 哭   hasya 呵娑也(二合) 笑   vacana 嚩左那 語   abhigamana 阿尾哦摩那 迎   anuprajana 阿耨婆羅惹那 送   bandana 萬馱那 拜   namaskara 曩摩索迦羅 跪   ākrośa 阿(去)矩盧舍 罵   maribhāṣaṇa 波里婆(引)沙拏 辱   ddheṣa 弟沙 瞋   roṣa 嚕沙 喜   ahaṃ 阿含 我   tvantu 多梵都 儞   svaccha 娑嚩(二合)車 清   karṣa 迦羅沙 濁   gaṃbhīra 儼毘羅 深   laddha 攞馱 淺   prāpta 鉢囉(二合)(引)波多(二合) 得   biniga 失   matsarya 慳   labha 攞婆 貪   vyāpāta 嫉   abhidya 阿畢儞也 妬   bhikṣa 尾乞叉 乞   yāca 夜(引)左 索   prokṣa 波禮乞者 求   gaveṣe 覓   bhaya 婆野 恐   cchabhita 車美多 怖   marga 摩羅哦 道   kuśala 俱舍攞 善   svara 薩嚩(二合)囉 音   śavda 攝那 聲   jñātaṃ 惹抳擔 知   naṅanita 那仰抳多 不知   dṛṣṭa 涅哩(二合)瑟吒(二合) 見   napaśyami 捺波舍也(二合)(引)弭 不見   verijāhi 弊里惹(引)呬 識   nabijñāta 那尾惹那多 不識   śrūta 輸嚕(二合)多 聞   naśrūta 曩輸嚕(二合)多 不聞   bivodha 尾冒馱 覺   nabibuddha 那尾沒馱 不覺   medya 昧娜也 酒   maṅga 麼(引)(上)誐 肉   maṇḍa 摩拏 餅   śāka 舍(引)迦 菜   iṣṭa 伊瑟吒 愛   apriya 阿畢里(二合)耶 憎   tinda 嫌   puttra 弗多羅 子   pauttra 苞多羅 孫   ahṛya 阿吉里也 喚   prahmaṇa 鉢羅拏 客   svami 莎嚩(二合)弭 主   maryāda 摩里也馱 禮   artha 曷羅他(二合) 義   śraddhā 舍羅馱 信   śānta 捨闌多 困   nipantra 𩕳半多羅 請   prabhaśa 波羅(二合)婆舍 明   andhakāra 闇吐迦(引)囉 暗   kaṭi 迦知 腰   jāḍa 惹(引)拏 膝   caṃkuma 相矩摩 行   tiṣṭa 底瑟吒(二合) 住   śauta 澡多 臥   khaṭṭa 佉吒 床   talasī 多攞四 席   navada 捺婆娜 氈   bitāna 尾跢那 毾   śvanaṣa 靴   pula 補攞 鞋   masyamīna 末寫弭(引)那 魚   pakṣa 播乞叉 熟   bhukṣa 部乞叉 飢   bhyapta 弊波多 飽   mattakṣīva 末多乞叉縛 醉   naṣida 娜史(引)吒 坐   uttiṣṭa 欝底(上)瑟吒 起   dhava 陀縛 走   megha 銘伽 雲   śveta 室制多 白   kṛṣṭa 訖里史拏 黑   nīla 𩕳(引)攞 青   lohita 路(引)呬(上)多 赤   jaṃbura 乳耄囉 紫   palāśa 波攞(引)捨 綠   urdhva 欝嚩 上   avatara 阿嚩多羅 下   sulī 孫隣 胡   cīna 振那 漢   raśmi 羅濕弭(二合) 光   kuttya 俱多也 牆   paryaṇa 鉢里也拏 院   pāpa 播波 罪   aparādha 阿跛囉(引)陀 過   puṇya 布拏也(二合) 福   guṇa 瞿拏 德   uttama 烏跢摩 勝   hīna 呬那 劣   dṛḍha 㖏哩(二合)荼 堅   sāra 娑(引)囉 固   sutra 素跢羅 經   binaya 毘那野 律   pṛthabhajjana 跛栗他婆惹那 凡   ārya 阿(引)哩也(二合) 聖   evaṃ 曀鑁 是   naiva 非   praṇadha 鉢羅抳地 願   agaccha 阿哦車 來   gaccha 哦車 去   barbhasukha 韈嚩蘇佉 消息   sutoṣa 率都沙 歡樂   vaira 恨   purṇu 布囉拏 滿   梵唐消息(終)   件書以元慶八年正月二十三日始經四日寫惟海上人之本訖焉三井寺唐院比丘良勇記