大正新脩大藏經第 20 冊 No. 1168B 八曼荼羅經   No. 1168B [No. 1167] 八曼荼羅經      如是 我  一     婆 namaḥevaṃmayāśrūtamekasmiṃsamayebha 伽梵在布得攞迦山 住 觀自在 garvāṃpotalakeviharatismaāryāva   宮殿     與無量   lokiteśvarasyabhavaneanekabodhi        百千句致 菩薩前 satvakeṭīnayutaśatasahasreḥparivṛ 後 圍遶  時有菩薩名寶藏月  topurasṭataḥathakhaluratnagarbhacandro  光              vabhāsonāmaḥbodhisatvāmahāsatvaḥtatrai   中           即 vaparṣadisatvipatitobhūtmatiṣaṇṇaḥsa  起    一心    恭敬合 tatrautphāyāsanādekāṃsamuttarāsaṃgaṃkṛ 掌    供養尊重       tvādakṣiṇajrānumaṇḍalaṃdhṛthivyāpratiṣvā         頂禮  世尊  yenabhagavāṃstenājalipraṇamyabhagava  作如是 言     婆伽梵  ttametadavocadhṛccheyamahaṃbhagavāṃta    應 供正等    所有  thāgatamahaṃntaṃsamyaksaṃbuddhaṃkiṃcideva   諭示 教受令無  疑 惑   pradeśaṃsatmabhagavānavakāśaṃkuryātpṛ         如是 說以  ṣṭapraśnavyakaraṇayaevamuktebhaga 佛 寶 藏月  光 菩提    vāṃratnagarbhacandrāvabhāsaṃbodhisatvame     言    當 一心   tadavocavocavyākaraṇenacittamarā  諦聽如是 說已寶   藏  dhayiṣye棐evamukteratneratnagarbhaca     菩薩      作 是 ndrāvabhāsobodhisatvebhagavantametada  真  言若有  善男子    vocavācayaḥkaściṅkaḥgavaṃśrāddhāḥkulapu 善 女人   欲 修曼荼羅   trovokuladuhitācāāṣṭamaṇḍalapukaṃ  者     彼等  云何方 kantukāmobhavatitenakathaṃkaraṇī 便而世尊告言善哉善哉     yaṃbhagavānāhasadhusādhukulamutra     賢勇族姓子 生  利益 bhadrakāstapratibhānātpatnāatyaṣaṃkula 多 諸 眾生 令得安樂能 生眾 putravahujanasukhāya tryathasaputpa 生 三世     智慧是故應 tnānāṃsatvānāṃatulyajñānajayetenahi 知 善男子此八菩薩   心  śṛṇḍakulaputrāṣṭānāṃbodhisatvanāhṛda   種子字  由能 □□之者  yāniyehṛdayanasakṛduccāritamātra  滅盡 五無間 罪  一切  ṇapaṃcānattaryāṇikṣayaṃyātisarvartha 皆得  成就      此 siddhiṃcaprāptoti棐oṃāvīrasvāhāma 名如來胎藏以心    供養  dhṛebhagavāṃanenahṛdayenapūjyaḥhrīḥ         觀自在菩薩 haḥ dmavṛyesvāhā棐avalokite 心               śvarasyahṛdayaḥ棐me hāḥraṇasvāhā棐 是名彌勒菩薩心       metreyasyahṛdayaḥ棐āḥgarbhāyasvāhā棐 是名虛空藏菩薩心       ākāśagarbhasyahṛdayaḥ棐kṣaḥhārajesvā  是名地藏菩薩心     hā棐kṣitigarbhasyahṛdayaḥ棐etānyaṣṭevosvāhā棐jayasvāhā棐samantabhadrasyahṛdayakuvarasvāhā棐vajrapaṇibodhisakṛsyahṛdayaśrīaraghasvāhā棐maṃjuśribodhisatvasyahṛdayanisaratasvāhā棐sarvanīvaṣkambhiṇabodhisatvasyahṛdayadhisatvahṛdayānitathāgatasametānāmamaṇḍalakasyapuratoya